________________
गतेयं मत, कुपुत्री कुष्टिनं वरं। त्यक्त्वाऽन्यं कमपि प्रौढं, चकार नूतनं पतिम् ॥४०॥ युग्मम् ॥अतोधिग् मां श्रीपाल चरित्रम् मयाऽकारि, चायुक्तं प्रथमं ततः। अनयाऽपि कृतं पश्चा-दयुक्तं मम कन्यया ॥४१॥ कलङ्को मत्कुले दत्तो-ऽन
श्लोकपर्ट
३ सगर ॥२३॥ येत्युद्वेगसंयुतः। प्रजापालस्तदैवाव-सरज्ञात्पुन्यपालतः ॥४२॥ श्रुत्वा मदनसुन्दा , वृत्तान्तं हर्षितस्ततः। स | 3
है समं पुन्यपालेन, मदनाया गृहं गतः ॥४३॥ युग्मम् ॥ समं मदनसुन्दर्या, श्रीपालोऽपि विलोक्य च। आया*न्तं भूपमुत्थाया-ऽनमद्विनयपूर्वकम् ॥४४ तद् दृष्ट्वा भूमिपालोऽप्य-ऽवादीद्धन्यासि हे सुते!। त्वमेव कृत
पुन्याऽसि, सर्वं सत्यं त्वया कृतम् ॥४५॥ इत्यादि वसुताश्लाघां, चकाराऽथ जनैरपि। तस्याः श्लाघा कृता.12 |ऽतीव, पुनरपि नृपोऽवदत् ॥४६॥ समुद्धृतं कुलं कन्ये! मम त्वया तव प्रसूः। जाता समुज्ज्वला जैन-ध-15
मोऽपि द्योतितस्त्वया ॥४७॥ दत्तं दुःखं मया तुभ्यं, तत्त्वं क्षमस्व मेऽखिलं । अपराधं ततस्तातं, प्राह मद-15 ६ नसुन्दरी ॥ ४८ ॥ यूयं सम्प्रति हे तात!, मा खेदं कुरु मानसे । यतः कर्मगतिर्भूमि-तले दृश्यत ईदृशी |
॥४९॥ स्वकृतकर्मणश्चेदं, ज्ञात्वा फलं करोम्यहं । शोचं न प्राग्भवे कर्म-कृतं जीवेन यादृशम् ॥५०॥ ताह-11 | शमेव भुक्ते स, फलं ततश्च जन्तुना । कर्ता हर्ताऽहमित्यादि, गर्वः कार्यः कदाऽपि न ॥ ५१ ॥ प्राधान्यं
+
+
Jain Educational
For Personal & Private Use Only
elibrary.org