________________
प्रोपाल
चरित्रम्
सगे।
॥२४॥
कर्मणामेव, चित्ते धार्यमतः परं । जिनोक्तमेव धर्म त्वं, मन्यस्वाखिलसौख्यदम् ॥५२॥ श्रुत्वेति नवतत्त्वेषु, |जैनधर्मे नृपो रुचिं । धृतवान् निर्मलं प्राप, सम्यक्त्वं भवनाशकम् ॥५३॥ हे ! श्रीपालाऽथ धन्योऽहं, जा-IA
श्लोकबंद | माता येन सद्गुणी। सिंहरथसुतो लब्धः, कृत्वेत्यादिस्तुतिं नृपः ॥५४॥ अत्याग्रहेण चारोप्य, गजे मद-12 नसुन्दरीं । श्रीपालमनयद्राज-सभायां च महोत्सवात् ॥५५॥ युग्मम् ॥ तत्र धवलमाङ्गल्या-दिकृत्यं कृतवा-3 न्नृपः । श्रीपालस्य निवासाय, महामन्दिरमर्पयत् ॥५६॥ परिवारयुतस्तत्रा--वसत्कुमारकस्तदा। श्रीजिनशा-13 सनश्लाघा, महत्यजनि भूतले ॥५७॥ अथान्यस्मिन् दिने हस्ति--रथाश्वसुभटादिभिः। परिवृतो वनक्रीडां, दृष्टुं श्रीपालको गतः ॥ ५८ ॥ देवकुमारवद् दृष्टः, श्रीपालो पुर्जनस्तदा । एको ग्राम्यनरः कश्चि-ल्लोकानां | पुरतोऽवदत् ॥५९॥ कोऽयं राजा प्रयातीति, प्रोक्तं पैौरैरयं नृपः । न किन्तु नृपजामता, मदनसुन्दरीपतिः
॥ ६० ॥ पौरोक्तैतद्वचः श्रुत्वा, विलक्षीभूय सद्मनि । तूर्णमागत्य श्रीपाल, उदासीनतया स्थितः ॥ ६१॥ माताऽथ तादृशं पुत्रं, दृष्ट्वाऽवग् हे ! सुताद्य किं । कश्चिद् व्याधिस्तनौ तेऽस्ति, तवाज्ञा केन खण्डिता ? ॥६२॥ तव वा भार्यया प्रोक्तं ?, किमप्यद्य त्वमीदृशः। हेतुना केन चिन्तायुग्, विमनस्कः प्रदृश्यसे ? ॥३॥
Jain Educ
a
tional
For Personal & Private Use Only
linelibrary.org
का