SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ श्रीपाल ॥२५॥ PLEARSHASHA कुमारः प्राह हेमातः !, त्वत्प्रोक्तं कारणं न हि । चिन्तात्वे मम किन्त्वस्ति, कारणमन्यदेव हि ॥६४॥ जननी है। श्लोकबद्ध प्राह हे वत्स!, तर्हि तत्कारणं वद।त्वं यथा मे मनस्तापो, दूरीभवति शीघ्रतः ॥६५॥ कुमारः प्राह हे ! मात-1| सर्गः रत्र मां वाभिधानतः । पितुर्नाम्नाऽथवा मातु-र्नाम्ना जानाति कोऽपि न ॥६६॥ किन्तु श्वशुरनाम्नैव, मां | जानाति जनोऽखिलः । अतो मे मानसे चास्ति, महद्दुःखं तदुद्भवम् ॥६७॥ हेतुना तेन हे मातः!, स्थास्यामि नाऽत्र कर्हिचित् । माताऽऽह सन्ति सत्यानि, ते वचनानि हे सुत ! ॥६८॥ इतः श्वशुरसेनां त्वं, लात्वा त्व पितृराज्यकं । लाह्यथाह कुमारश्च, एतद्युक्तं न भाति मे ॥६९॥ यतो लोकेऽपवादो मे, तथा करणतस्ततः । + विदेशं प्रति गत्वाऽहं, निजभुजाबलेन च ॥७०॥ मेलयित्वा धनं सैन्यं, लास्यामि पितृराज्यकं । अतो या-14 . स्याम्यहं मातः!, परदेशमितोऽधुना ॥७१॥ युग्मम् ॥ ततो मे तूर्णमेवाज्ञां, देहि प्राह प्रसूस्तदा। विदेशगमनं नृणां-दुष्करं स तदाऽवदत् ॥ ७२ ॥ कातराणां नराणां हि, दुष्करं तद्विभाति च । मादृशाणां नराणां तु | सत्ववतां न दुष्करम् ॥७३॥ ततो माताऽऽह ते सार्द्ध-मागमिष्यामि हे सुत! अहं मदनसुन्दर्या, सार्द्ध ततः ॥२५॥ | सुतोऽवदत् ॥७॥ विदेशगमने स्त्रीणां, सार्थोऽर्थविघ्नकारकः । सर्वदा स्यात्ततो मात-युष्माभिः स्थेयमत्र च AAKARAGRASHRSS Jain Educati o nal For Personal & Private Lise Only h elibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy