________________
N
-
-
श्रीपाल
AD
चरित्रम
तश्लोकबद्ध
३सगर
॥२६॥
1-950
SCHACANCHAR
॥७५॥ मदनसुन्दरी चाऽथ, विदेशगमनोत्सुकं । स्वपतिमवदत् कृत्वा, प्राञ्जलिं विनयान्विता ॥७६॥ स्वा-15 मिन्नहं तु युष्माकं, देहच्छायेव कर्हि चित्। वियोगं न सहिष्येऽत, आयास्यामि समं त्वया ॥७७॥ तच्छुत्वाऽऽह हू कुमारो हे-प्रिये ! सत्यं वचस्तव । तथाऽप्येकाकिनः श्रेयो, विदेशगमनं मम ॥७८॥ अतस्त्वयाऽत्र मे मातुः, सेवार्थं स्थेयमित्यतः। प्रसूदत्तशुभाशीष्कः, कृतप्रसूनमस्कृतिः ॥७९॥ सिद्धचक्रस्मृतिं कुर्वन, सुशकुने शुभे | क्षणे । स्त्रीकृततिलको हस्ते, धृतखड्गः स चाऽचलत् । ८०॥ नगर-पत्तन-ग्राम-पुर-खेडाकरादिषु। कुतूहलानि ? सम्पश्यन्. मृगेन्द्र इव निर्भयः ॥८१॥ परिभ्रमन् क्रमादेक-गिरिपरिसरस्थितं । श्रीपालोऽपश्यदेकं च, मनोहरं सरोवरम् ॥८॥ तत्पाल्यां चम्पकस्याधो, मन्त्रध्यानपरायणः। तेनोदासीनताऽऽपन्नो, दृष्टो विद्याधरो नरः ॥८३॥ श्रीपालः प्राह कोऽसि ? त्वं, भो!ऽत्रोदासीनभावयुक्। स्थितोऽस्ति सोऽवदद्भो स-न्नर ! विद्याधरोऽस्म्यहम् ॥८४॥ मत्पाद्यं मद्गुरोः प्राप्ता, विद्यैका वर्तते परं। प्रसिद्ध्यति च सा विद्या, नोत्तरसाधकं विना ॥८५॥ | तेनाहं कारणेनोदा-सीनभावत्वमागतः। श्रीपालः प्राह विद्येश!, त्वं विषादं कुरुख मा॥८६॥ विद्यायाः साधनेऽहं | | ते, भवाम्युत्तरसाधकः । ततस्त्वं निर्भयो भूत्वा, विद्यां सुखेन साधय ॥८७॥ तच्छुत्वा तेन हर्षेण, विद्याऽऽर
CHECCANC4OCALCROS
॥२६॥
Jain Educa
t ional
For Personal & Private Lise Only
nelibrary.org