SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम् 112011 Jain Education ब्धा प्रसाधितुं । सा सिद्धाऽथ प्रतुष्टोऽभू-स्वविद्यासिद्धितः स च ॥ ८८ ॥ सोऽथ विद्याधरो हर्षा - कुमारायाग्रहाद्ददौ । जलनिस्तारिणीशस्त्र-निचारिण्यौषधिद्वयम् ॥ ८९ ॥ पुनस्तेनोक्तमेतच्चौ - षधिद्वयं निधाय च । हैमरोप्यादिके यन्त्रे, बनीयात्स्वभुजोपरि ॥१०॥ श्रीपालोऽथ समं तेन, विद्याधरेण चाग्रतः । गच्छन् गिरेरधोभूमौ ददर्श धातुर्वादिनः || ११|| ते हि विद्याधरं प्रोचुः कृत्वाऽस्मत्सुवरां कृपां । सुवर्णरससिद्धेर्य, आम्नायो भवताऽर्पितः ॥९२॥ विधिना तेन चास्माभि-भूरि यत्नः कृतः परं । सुवर्णरससिद्धिर्न, जायतेऽथावदत् स तान् ॥९३॥ नरस्यास्य महाभाग्य- शालिन उत्तमस्य च । उत्तरसाधकत्वेन, रससिद्धिर्भविष्यति ||१४|| सहायेनास्य विद्या-सिद्धिर्जाता निशम्य तत् । ते धातुर्वादिनः कृत्वा, श्रीपालोत्तरसाधकम् ॥ ९५ ॥ साधयितुं समारब्धा, रससिद्धिश्च तत्क्षणात् । सिद्धिं गता ततोऽत्यन्तं, हर्षितैस्तैः प्रजल्पितम् ॥९६॥ हे सन्नर ! प्रसादात्ते, प्रयत्नः सफलोऽभवत्। अस्माकं त्वमतश्चेदं, हेमं सर्वं गृहाण भोः ! ॥९७॥ कुमारः प्राह हे ! धातु-र्वादिनः ! मे विदेशिनः । नास्त्यनेन सुवर्णेन, किमपि च प्रयोजनम् ॥९८॥ ते धातुर्वादिनश्चैकं, हेमखण्डं महाऽऽग्रहात् । गुरुभक्ति तस्य, बबन्धुर्वाञ्च ॥ ९९ ॥ श्रीपालोऽथ क्रमात्प्राप्तो, भृगुकच्छाभिधे पुरे । विक्रीय तत्सुवर्ण स-द्वस्त्रश ational For Personal & Private Use Only श्लोकबद्ध १३ सर्गः ॥२७॥ nelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy