Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
५सगा
६ तव पराक्रमेणैव, ज्ञातं कुलादिकं मया। एवं नृपाग्रहं ज्ञात्वा, तत्स्वीचक्रे कुमारकः ॥१०४॥ नृपेणाथ कुमार-181.
श्लोकबद्धं चरित्रम् आपला स्य, मदनसेनया समं । स्वपुत्र्या कारितं पाणि-ग्रहणं सुमहोत्सवात् ॥१०५॥ ततो राज्ञाऽर्पितं हस्त-मोच॥३७॥
नावसरे बह । धनादिकं कुमाराय, सत्पोतं नव नाटकम् ॥१०६॥ सिन्धुतटे कुमारोऽथ, मदनसेनया समं समाजगाम भूमीश-कृतमहामहोत्सवात् ॥१०७॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेकशिष्यशिक्षक-श्रीमद्राजमुनिवरविनेय-श्रीमल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे भृगुकच्छनृपधवलसुभटपरा
भवादिबब्बराधीशमहाकालनृपपुत्रीमदनसेनापाणिग्रहणव्यावर्णनो नाम चतुर्थस्सर्गः ।
RECESSAGAR
॥ अथ पञ्चमः सर्गः॥ ५॥ धवलोऽथ कुमारस्य, नृपार्पितं धनादिकं । महाविभूतिमालोक्य, जज्वाल निजमानसे ॥१॥ पुनः सो-13 चिन्तयन्मत्तो-ऽप्यस्यर्द्धिराधकाऽभवत् । अकिञ्चनोऽप्ययं साई, मयैकाकी समागतः ॥२॥ पुनः स धनमे-1₹| ॥३७॥ # तावत्, प्राप्तवान् द्रव्यमर्द्धकं । मेऽपि मुधा ललौ चैवं, कुविकल्पान् करोति सः ॥३॥ अथ नृपः स्वकन्याय, है
in Educ
lational
For Persone & Private Use Only
nelibrary.org

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100