SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ५सगा ६ तव पराक्रमेणैव, ज्ञातं कुलादिकं मया। एवं नृपाग्रहं ज्ञात्वा, तत्स्वीचक्रे कुमारकः ॥१०४॥ नृपेणाथ कुमार-181. श्लोकबद्धं चरित्रम् आपला स्य, मदनसेनया समं । स्वपुत्र्या कारितं पाणि-ग्रहणं सुमहोत्सवात् ॥१०५॥ ततो राज्ञाऽर्पितं हस्त-मोच॥३७॥ नावसरे बह । धनादिकं कुमाराय, सत्पोतं नव नाटकम् ॥१०६॥ सिन्धुतटे कुमारोऽथ, मदनसेनया समं समाजगाम भूमीश-कृतमहामहोत्सवात् ॥१०७॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेकशिष्यशिक्षक-श्रीमद्राजमुनिवरविनेय-श्रीमल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे भृगुकच्छनृपधवलसुभटपरा भवादिबब्बराधीशमहाकालनृपपुत्रीमदनसेनापाणिग्रहणव्यावर्णनो नाम चतुर्थस्सर्गः । RECESSAGAR ॥ अथ पञ्चमः सर्गः॥ ५॥ धवलोऽथ कुमारस्य, नृपार्पितं धनादिकं । महाविभूतिमालोक्य, जज्वाल निजमानसे ॥१॥ पुनः सो-13 चिन्तयन्मत्तो-ऽप्यस्यर्द्धिराधकाऽभवत् । अकिञ्चनोऽप्ययं साई, मयैकाकी समागतः ॥२॥ पुनः स धनमे-1₹| ॥३७॥ # तावत्, प्राप्तवान् द्रव्यमर्द्धकं । मेऽपि मुधा ललौ चैवं, कुविकल्पान् करोति सः ॥३॥ अथ नृपः स्वकन्याय, है in Educ lational For Persone & Private Use Only nelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy