SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम કૈલા Jain Education दत्वा शिक्षां प्रियोचितां । श्रीपालं स्नेहपूर्व हि, सम्मील्य स्वपुरेऽगमत् ॥४॥ नाविकैः प्रेरिताः पोता-चेलुः सिन्धौ क्रमादः । रत्नद्वीपेऽथ पोतेभ्यः, सर्वे उत्तरिता जनाः ॥५॥ श्रीपालोऽपि तदोतीर्य, पोताद्रम्यं तटोपरि । कृत्वा पटगृहं नृत्यं, पश्यन् तस्थौ स्त्रिया समम् ॥६॥ इतश्च धवलश्रेष्ठी समेत्याह कुमार ! भोः । त्वत्पोतस्थं क्रयाणं न विक्रीयते ? कथं त्वया ॥७॥ साम्प्रतमत्र तस्यास्ति, बहुमूल्यं निशम्य तत् । श्रीपालः प्राह हे श्रेष्ठिन् !, यन्ममास्ति क्रयाणकम् ॥ ८ ॥ तत्सर्वं भवता विक्रि-तव्यं तथैव नूतनं । ग्राह्यं क्रयाणकं नत्र, पृष्टव्योऽहं त्वया खलु ॥ ९ ॥ तच्छ्रुत्वा हर्षितः श्रेष्ठी, प्राप्तदुग्धबिडालवत् । अचिन्तयच्च मे भावी, लाभस्त्क्रयविक्रये ॥१०॥ यतश्च सुखलीनोऽसौ, व्यवहारानभिज्ञकः । क्रयविक्रय मूल्यादि-शुद्धिं नैव विधास्यति ॥११॥ | अथ देवकुमाराभो -ऽश्वारूढः कोऽपि मानवः । आजगाम कुमारस्थ, वरपटकुटी गृहे ||१२|| प्रतिहारेण तस्मै च, तत्स्वरूपं निवेदितं । कुमारः प्राह भोः ! त्वं च नरं प्रवेशयात्र तम् ॥ १३ ॥ तदा स प्रतिहारोऽपि तं समानीतवान्नरं । कुमाराग्रेऽथ तं नत्वा, सोऽपि तदग्रतः स्थितः ॥ १४ ॥ स कुमारस्य रूपादि दृष्ट्वा चिन्तितवान् हृदि । सुनिश्चितमयं कोऽपि प्रभाविकनरोऽस्ति च ॥१५॥ अस्याग्रे नृत्यसङ्गीता-यऽखिलं राज For Personal & Private Use Only ational श्लोकबद्ध ५ सी ॥३८॥ inelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy