SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ भीपाल Aधामातेन तान्दृष्ट्वा, धवलश्रेष्ठिना तदा । तेषामाजीविकाभङ्गं, कृत्वा निष्काशिताश्च ते ॥ ९२ ॥ कुमारेण | मतदाऽऽश्वास्य, दीनाननान्निराश्रयान्। स्वसार्द्धद्विशतीपोत-रक्षार्थं रक्षिताश्च ते ॥९३॥ तेऽपि हर्षेण सञ्जाताः, श्लोकवदं चरित्रम श्रीपालकिङ्करास्ततः।श्रीपालोऽपि महाकालं, विधाय मुक्तबन्धनम् ॥९४॥ स्वपोतानां करं दत्वा, तस्मै सत्कृत्य भूपति । वस्त्राभरणताम्बूला-दिभिश्च विससर्ज तम् ॥९५॥ युग्मम् ॥ तदा नृपः कुमाराय, विज्ञप्तिं कृत-16 वानिमां । हे सन्नर ! त्वमागत्य, मम सभां पवित्रय ॥९६॥ तदा च श्रेष्ठिना प्रोक्तं, हे कुमार ! रिपोहे । गन्तव्यं सर्वथा नैव, कुमारोऽथाह तं प्रति ॥ ९७ ॥ हे श्रेष्ठिन् ! साम्प्रतं चायं, महाकालनृपो रिपुः । नास्त्यस्माकमभीतानां, किन्त्वस्ति मित्रमेव नः ॥९८॥ तत्रातो गमनेऽस्माकं, कोऽप्यपायो न विद्यते। निगद्यैवं स भूपेन, सहाचलत्पुरं प्रति ॥ ९९ ॥ नृपो मुदा कुमारं स्व-पुरे महामहोत्सवात् । प्रावेश्य स्थापयामास, खसभास्थवरासने ॥१०॥ ततो विविधसत्कार-प्रतिपत्तिं विधाय सः । नृपो विज्ञपयामास, हे कुमारेन्द्र ! सन्नर ! ॥१०१॥ एका मदनसेनाख्या, मे पुत्री वर्तते कुरु । त्वं पाणिग्रहणं तस्या-स्तच्छ्रुत्वा सोऽवदन्नपम् ॥१०२॥ हे राजन् ! मे त्वमज्ञात-कुलादेः स्वसुतां कथं । ददास्यथ नृपोऽवादीत्, हे कुमार ! कुलोत्तम ! ॥१०३॥ ALSARALASALALA Jain Educati o nal For Personal & Private Use Only ICCinelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy