________________
A
चरित्रमा
सत्प्रभावतः। कुमारस्य तनौ पीडा, सञ्जाता न मनागपि ॥८०॥ कुमारोऽथ महाकाल, सैनिकान् प्राह यत्कृ-181 श्रीपाल
श्लोकबुद्ध | तं। पराक्रमं भवद्भिस्तत्, सुष्टु विलोकितं मया ॥८१॥ मे हस्तौ साम्प्रतं यूयं, पश्यतेति निगद्य च। बाणौ दासः है पैस्ताडयामास, महाकालेशसैनिकान् ॥ ८२ ॥ युग्मम् ॥ पतन्ति तच्छराघातैः, केचिद्भूमौ च सैनिकाः । | केचिन्मृताः कुमारस्य, केचिच्छरणमागताः ॥८३॥ एवं सेना विशीर्णा च, दिशोदिशं पलायिता । एवं स्व-16 | सैन्यभङ्गं त-त्कृतं नृपो विलोक्य च ॥८४॥ महाकालनृपो हस्ति-स्कन्धारूढः स्वयं द्रुतं। कुमारं प्रत्यधावच्च, 2 | क्रोधात्यरुणलोचनः ।।८५॥ युग्मम् ॥ तदोच्छल्य कुमारेण, हस्तिस्कन्धान्नृपं भुवि । पातयित्वा महीपालः, |प्रबद्धो दृढबन्धनैः ॥८६॥ एवं निजनृपं बद्धं, दृष्ट्वा प्रवहणस्थिताः। पलायिता द्रुतं तस्या-रक्षका भयक| स्पिताः ॥८७॥ श्रीपालेन ततो दूरी-कृतानि बन्धनानि च। धवलस्याथ सोऽधावत्, खङ्गं धृत्वा नृपं प्रति |॥८८॥ तं निवार्य कुमारेण, प्रोक्तं श्रेष्ठिन् ! गृहागताः। मार्यन्ते शरणायाताः, न दीनदुःखिनो नराः ॥८९॥2 | उक्तं च “गेहागयं च सरणा-गयं बद्धं च रोगपरिभूयं।नस्संतं बुढ़-बाल-यं च न हणंति सयणपुरिसा ॥१०॥ | तच्छुत्वा धवलः खड्ग, विमुच्य समुपाविशत् । ततः श्रेष्ठिभटाश्चापि, श्रेष्टिपार्श्व समागताः ॥९१॥ क्रो-है।
RECER MISSIC
Jain Educati
onal
For Personal & Private Lise Only
W
elibrary.org