Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 28
________________ |३सगे ॥२२॥ %AR श्रीपाल । सुखेन च ॥२७॥ अथ तैः कुष्टिभिः पुत्रो, मे निजनायकः कृतः। क्रमात्स यौवनं प्राप्तो-ऽभूत् कुष्टरोगपीडितः15 श्लोकबद्ध चरित्रम ॥२८॥ बहवोऽप्युपचाराश्च, मया कृतास्तथापि न ।रोगशान्तिरभूत्तस्य, ततः पृच्छाम्यहं जनान् ॥२९॥ एकदा | केनचित्प्रोक्तं, नरेण हे शुभे! पुरि। कोशाम्ब्यामेकवैद्योऽस्ति, कुष्टादिरोगहारकः॥३०॥ तच्छुत्वाऽहं च कुष्टिभ्यः, सुतं समर्प्य तत्र च। गता परंस तीर्थस्य, यात्राकृते गतोऽभवत् ॥३१॥ विषण्णाऽहं ततस्तत्र, मुनीशवचसा | रुजः। विनाशादिकवृत्तान्तं, निशम्याहमिहागता ॥३२॥ एषाऽहं कमला युष्मत्, पावें स्थिताऽस्मि मे सुतः ।।श्रीपालोऽयं स्थितोऽस्त्यग्रे, यो जामाता तवाजनि ॥३३॥ इति श्रुत्वा महाऽऽनन्दा, सञ्जाता रूपसुन्दरी। अगात् तूर्णं निजभ्रातृ-पुन्यपालस्य सद्मनि ॥३४॥ साऽवग् मदनसुन्दर्या, वार्ता भ्रातृपुरोऽखिलां । ततश्च सोऽपि हर्षेण, कुमारपार्श्वमागतः ॥३५॥ साग्रहं तेन चानीय, सकुटुम्ब कुमारकं । धनधान्यादिसम्पूर्णं, कु| मारायार्पितं गृहम् ॥३६॥ युग्मम् ॥ तत्र नवपदाराध-नादिसत्कर्मतत्परः। श्रीपालः सप्रियामातो, वसतिस्म सुखेन च ॥३७॥ क्रीडा) घोटकारूढः, प्रजापालनृपोऽन्यदा। श्रीपालावासपार्श्वस्थ-मार्गेण याति सैन्ययुक् | ॥३८॥ तदाऽऽवासगवाक्षस्थां, दृष्ट्वा मदनसुन्दरी।श्रीपालेन समं देव-कुमारतुल्यरूपिणा ॥३९॥ कामवशं HAGRAANK432-04-04-0 CARCIAS ॥२२॥ Jain Educ a tional For Personal & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100