Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम् ॥२९॥
-96-OCHE-ACCHE
। स्थापिता वराः ॥७॥ नृपाज्ञां धवलश्रेष्टी, लात्वा प्राभृतपूर्वकं । उपाविशन्महापोते, शुभे दिने शुभेक्षणे ॥८॥
श्लोकबद्ध ततः श्रेष्ट्याज्ञया रत्नदीपं गन्तुं च नाविकाः। पोतान् सम्स्यामासु-स्तथाऽपि ते चलन्ति न ॥९॥ तद्-१४ सर्गः दृष्ट्वा व्याकुलः श्रेष्ठी, समुत्तीर्य स्वपोततः। नगरे पृष्ठवान्सीको-तरों तदाऽवदच सा॥१०॥ हे श्रेष्ठिन् ! स्तम्भिताः पोताः, क्षुद्रदेव्या ततो यदि । यच्छसि बलिदानं त्वं, द्वात्रिंशल्लक्षणस्य नुः ॥११॥ तदा पोताश्चलिप्यन्ति, नान्यथेति सुरीवचः। श्रुत्वा स प्राभृतं लात्वा, तूर्णं नृपपुरोऽगमत् ॥१२॥ तत्र स प्राभृतं मुक्त्वा, नत्वावदन्नपं प्रति । राजन् ! मे स्तम्भिताः पोताः, भद्रदेवतयाऽधना ॥१३॥ अतस्तदबलिदानार्थ, द्वात्रिंशल्लक्षणो नरः। एको देयः कृपां कृत्वा, भवद्भिश्च ममोपरि ॥१४॥ येन झटिति मे कार्य-सिद्धिः स्यात्तन्निशम्य | च । तुष्टो राजाऽवदच्चात्र, वैदेशी कोऽपि यो भवेत् ॥१५॥ बलिदानं त्वया तस्य, देव्यै देयं च नान्यथा। १ तच्छ्रुत्वा हर्षितः श्रेष्ठी, निजावासं समागतः ॥ १६ ॥ अथ च धवलश्रेष्ठो, भटान्समादिशन्नरं । द्वात्रिंशल्ल-11
क्षणोपेतं, वैदेशिकं गवेषितुम् ॥१७॥ श्रीपालो नगरे दृष्टो, भ्रमद्भिस्तैरितस्ततः। प्रोक्तं च भोः ! समागच्छा-15 स्माभिः सहाथ सोऽवदत् ॥१८॥ कुत्रागच्छामि? तेप्रोचु-र्धवलश्रेष्ठिनः पुरः। त्वमागच्छाथ तेनोक्तं, भोः! किं
R
-
॥२९
%
Jain Educa
t ional
For Personal & Private Use Only
nelibrary.org
%
-

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100