Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
मोपाल
४सगे
र स्यसि ? श्रुत्वा, तच्छ्रेष्ठी प्राह तं प्रति ॥ ६८॥ मम सर्वधनस्याई, तुभ्यं दास्येऽथ सोऽवदत् । प्रमाणमत्र
द किं ? तेन, प्रोक्तं साक्ष्यत्र चेश्वरः ॥६९॥ सम्बद्धकवचोऽथ श्री-पालो लात्वा शरासनं । पोतादुत्तीर्य भूपस्य, चरित्रम्
है पृष्ठे गत्वाऽवदन्नृपम् ॥७०॥ कृत्वा त्वमपराधं हे !, बब्बराधीश ! कातर !। क्क गच्छसि ? ससेन्यो म-त्पावें ॥३४॥
चागच्छ शीघ्रतः ॥७१॥ यदि चेत् क्षत्रियोऽसि ? त्वं, तदातूर्णं रणाङ्गणे । समागत्य मया साद्ध, युद्धं त्वं कुरु हे | नृप ! ॥७२॥ तच्छुत्वा बब्बराधीशो, हास्यं कृत्वाऽवदच्च तं । भोः ! त्वं चाद्यापि बालोऽसि, चैकोऽसि सुन्द-18 | राकृतिः ॥७३॥ त्वं करोषि ? कुतो मृत्यु-वाञ्छां किञ्च जने समं । एकेन युद्धविधानं, नास्ति कीर्तियशोवहम् | ॥७४॥ मे सेनायां क्षणादेव, त्वं च चूर्णी भविष्यसि। त्वं गच्छाऽतो निजस्थाने, श्रीपालोऽथावदन्नृपं ॥७५॥ संग्रामभुवि हे भूप!, किं ? वागाडम्बरेण च । यदि चेत्त्वं च शूरोऽसि, तागच्छाविलम्बितम् ॥७६॥ त्वं वृथा जल्प मेत्यादि-शौर्ययुक्तवचांसि च। कुमारस्य निशम्योच्चैः, बाढं हृदि चमत्कृतः ॥७७॥ महाकालनृपः क्रुद्ध, आदिष्टवान् खसैनिकान्। तेऽपि क्रुद्धा वधार्थं हि, तत्सम्मुखं समाययुः ॥७८॥ युग्मम् ॥ तत्कालं सैनिकाः | सर्वे, खड्ग-कुन्त-शरादिभिः।शस्त्रैराच्छादयामासुः, कुमारस्य शरीरकम् ॥७९॥ तथाऽपि सिद्धचक्रस्यौ-षधेश्च
AAAAASHASHAN
AAAAAA
॥३४॥
Jain Educati
o nal
For Personal & Private Use Only
nelibrary.org

Page Navigation
1 ... 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100