Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 34
________________ श्रीपाल चरित्रम् ॥२८॥ स्त्रादिकं ललौ ॥१००॥ स त्रिधातुमये यन्त्र, सम्प्रक्षिप्यौषधिद्वयं । यन्त्रं स्वभुजयोर्बध्वा, तत्र सुखेन तिष्ठति १०१ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविग्नचक्रचूडामणि - क्रियोद्धारक - परमशासनप्रभावक - श्रीमन्मोहन मुनीश्वरान्तेवास्यनेकशिष्य शिक्षक- श्रीमद्राजमुनिवरविनेय - श्रीमल्लब्धिमुनिविरचिते श्रीपालचरित्रे श्लोकबद्धे रूपसुन्दरीपुरः कमलाकृतकुमारवंशादिवर्णनग्राम्यवचनविमनस्ककुमार विदेशप्रयाणादिभृगुकच्छ समागम नव्यावर्णनो नाम तृतीयस्सर्गः । ॥ अथ चतुर्थः सर्गः प्रारभ्यते ॥ ४ ॥ कोशाम्बीनगराच्चाथ, कुबेरवद्धनेश्वरः । अनेकैः किङ्करैर्युक्तः, पोतपञ्चशतेश्वरः ॥१॥ तत्र च धवल श्रेष्ठटी, व्यापारार्थं समागतः । विक्रीय तेन चानीत-क्रयाणकानि तत्र च ॥२॥ द्रव्यं कोटिमितं प्रार्ण्य, तत्रत्यान्यऋयाणकैः। अमूल्यैः सम्भृताः पञ्च शतपोताः पुनर्निजाः ॥३॥ त्रिभिर्विशेषकम् ॥ धवलश्रेष्ठिनो यान-पात्राणां वर्णनं यथा । एको जुंग्यभिधो द्वष्ट (१६) - सत् कूपस्तम्भशोभितः ॥ ४ ॥ एकशतशफर्याख्य-लघुजुंग्यभिधाश्रतुः । अष्टोत्तरशतं बेडं, चतुरशीति द्रोणकाः ॥ ५ ॥ वेगडाख्याश्चतुःषष्टिः, क्षुरप्राः पञ्चत्रिंशकाः । भिल्लाख्याश्चतुःपञ्चाशत्, पञ्चाशदावर्त्ताभिधाः ||६|| पोतपञ्चशतं तस्यै-त्रं ज्ञेयं धवलेन च । दशसहस्रभृत्यास्त-द्रक्षार्थं Jain Educatiational For Personal & Private Use Only श्लोकबद्धं ४ सर्गः રઢતા anelibrary.org

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100