Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
भोपाल
चरित्रम् ॥२०॥
%AAAAAAA
चावयोः सुतः । तस्य 'श्रीपाल'इत्याख्या, कृताऽऽवाभ्यां शुभे क्षणे ॥३॥ द्विवार्षिके सुते तस्मिन, जाते हैं।
श्लोकबद्ध सिंहरथो नृपः । मत्पतिस्तत्पिता शूला-न्मृतः कर्मनियोगतः ॥४॥ नृपवियोगतोऽत्यन्तं, विलपन्ती जगाद : मां । मतिसागरमन्त्रीशो-मातः! शोकं च मा कुरु ॥५॥ ते पुत्रोऽप्यधुना बालो-ऽस्ति चेदाज्ञा भवेत्तव ।। स्थापयामि तदाऽहं तं, राज्ये तन्मानितं मया ॥६॥ मन्त्र्यपि स्थापयित्वा मत्-पुत्रं राज्ये सुखेन तत् ।राज्यं वर्षद्वयं यावत्, निष्कण्टकमपालयत् ॥७॥ तदा श्रीपालपितृव्यो-ऽजितसेनोऽतिलोभतः। सर्वत्र राज्यभेदं हि, धनदानादिनाऽकरोत् ॥८॥ श्रीपालं मन्त्रिणं मां च, स च हन्तुमचिन्तयत्। सर्व तन्मन्त्रिणा ज्ञात्वा-ऽऽगत्य मह्यं निवेदितम् ॥९॥ ततोऽहं ससुता मन्त्री, सायंकाले त्रयो वयं । गुप्तवृत्त्या विनिर्गत्य, पुरावने पलायिताः | ॥१०॥ रात्रावितस्ततस्तत्र, भ्रमन्ती ससुता महत् । दुःखमनुभवन्ती च, प्रभाते पतिताऽध्वनि ॥११॥ तदा | सूर्योदये जाते, मे सप्तशतकुष्टिनः । मिलितास्तान् विलोक्याऽहं, तत्र स्थिता भयाकुला ॥१२॥ तदा तैः कृष्टिभिः प्रोक्तं, भद्रे! त्वं मा भयं कुरु । काऽसि?त्वं च कुतश्चात्र, मार्गे समागताऽसि ? च ॥१३॥ सर्व कथय सत्यं त्व-मस्मद्भयं मनागपि । न कर्त्तव्यं त्वया ते स्मो, भ्रातृतुल्या वयं खलु ॥१४॥ तन्मिष्टवचनं 8
॥२०॥
Jain Educat
i onal
For Personal & Private Lise Only
S
enelibrary.org

Page Navigation
1 ... 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100