Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 24
________________ श्रीपाल चरित्रम् ॥ १८ ॥ ॥८२॥ तत्र देवकुमाराभ- कुमारेण समं तदा । भावस्तवं प्रकुर्वन्ती, दृष्टा निजसुता तया ॥ ८३ ॥ ततः स्वहृदये चैवं चिन्तयामास मेऽस्ति सा । मदनसुन्दरी पुत्री, काचित्कन्याऽथवाऽपरा ? ॥८४॥ इति स्वमानसे शङ्कां, कृत्वा सम्यग् विलोक्य तां । समुपलक्षिता पुत्री, तया मदनसुन्दरी ॥८५॥ तयाऽचिन्त्यनया पुत्र्या, तं किं कुष्टिनं वरं । मुक्त्वाऽयमपरो कोऽपि, नवीनस्तु कृतः पतिः ॥८६॥ कर्मगातर्विचित्राऽहो !! संसारे किं किमत्र न । अकार्यं क्रियते जीवैः, दुष्कर्मप्रेरितैः खलु ॥८७॥ तं कुष्टिनं ध्रुवं त्यक्त्वा, तयाऽपरो वरः कृतः । विलोक्यते परं नास्ति, सा कुशीला च मत्सुता ॥८८॥ सा तु जिनमतज्ञाऽस्ति, सुशीला ज्ञायते ततः। जातं किमत्र कुष्टीस, वरः कुत्र गतोऽस्ति च ॥ ८९ ॥ इत्यादि बहु सङ्कल्प - विकल्पं प्रगताऽरुदत् । विलक्षवदना |रूप - सुन्दरी रूपसुन्दरी ॥९०॥ तदा मदनसुन्दर्या, दृष्ट्वा शोकाकुलां प्रसूं । प्रोक्तं मातः ! कथं खेदः, स्थानेऽत्र क्रियते त्वया ॥९१॥ पित्रार्पितः स एवास्ति, मम कुष्टी वरः स च । नीरोगी सिद्धचक्रस्य, सेवाप्रभावतोऽभवत् ॥९२॥ कृत्वा भावस्तवं गत्वा, बहिः स्थाने तवाऽखिलं । स्ववृत्तान्तं वदिष्येऽथा ऽऽह कुमारप्रसूश्च ताम् ॥ ९३ ॥ हे ! सम्बन्धिनि ! ते पुत्री, सती त्वत्कुक्षिसम्भवा । न चलति स्वमर्यादा - न्मेरुवन्निश्चलाशया For Personal & Private Use Only Jain Educatio ational श्लोकबद्धं १२ सर्गः ॥१८॥ winelibrary.org 211

Loading...

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100