Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 23
________________ ॥१७॥ हात + ॥७॥ तत्रैवाऽहं स्थिता चैत्य-दर्शनायैकदा गता। तत्र ज्ञानी मुनिः पृष्टो, मया त्वद्रोगशान्तये ॥७१॥ श्रीपाल चरित्रमा तदा तेन मुनीन्द्रेण, प्रोक्तं भद्रे! स ते सुतः । त्वया चौजयिनीपुर्यां, कुष्टिगणेऽर्पितोऽभवत् ॥ ७२ ॥ तेषां श्लोकवदं सर्ग: 16 सङ्गादभूत्सोऽपि, कुष्टरोगेन पीडितः। तैः कुष्टिभिर्निजस्वामी, कृतः कृत्वोम्बराभिधम् ॥७३॥ ते पुत्रो माल-12 वाधीश-प्रजापत्याख्यभूपतेः। मदनसुन्दरी पुत्री, परिणीतोऽस्ति साम्प्रतम् ॥ ७४ ॥ मुनिचन्द्रगुरोर्वाचा, राजसुताऽनुरोधतः । तेन तत्र कृतं सिद्ध-चक्राराधनमात्मना ॥७५॥ स तस्याराधनाद्रोग-रहितोऽभूत् गृहे-18 ऽर्पिते । साधर्मिभिः स्थितः साई, प्रियया सुखपूर्वकम् ॥७६॥ वर्त्तते ते सुतोऽद्याप्यु-जयिन्यां च ततो मुदा। 18 मुनि जिनं च नत्वाऽहं, कौशम्बीत इहागता ॥ ७७ ॥ त्वं वधूसहितो मार्गे, मया दृष्टस्तदोम्बरः । प्राह | जिनालये मात दर्शनार्थ प्रचल्यताम् ॥७८॥ ततस्त्रयोऽपि निर्गत्य, स्वगेहाजिनदर्शनं । कृत्वा व्याख्यानमाकर्ण्य, पुनः स्वगृहमागताः ॥ ७९ ॥ ते च त्रयोऽप्यथान्येयु-विधाय जिनपूजनं । चन्दनायैवरस्तोत्रैः, ॥१७॥ कुर्वन्ति भावपूजनम् ॥८०॥ इतश्च सह भूपेन, कलहं रूपसुन्दरी । कृत्वा भ्रातृगृहे गत्वा, शोकाकुला स्थि| ताऽस्ति च ॥८१॥ कतिचिदिवसैः शोकं, त्यक्त्वाऽथ रूपसुन्दरी । ऋषभदेवचैत्येऽगात्, जिनेन्द्रदर्शनाय च + + Jain Educati 5 o nal For Personal & Private Lise Only D hinelibrary.org

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100