Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 21
________________ फलं। अदार्श युवयोरग्रे, पूर्वाम्नायानुसारतः ॥४६॥ अथाऽवदद्गुरुस्तत्र, स्थितान् श्राद्धान् परार्थिनः। श्रेष्ठं 81 श्रीपाल बाल साधर्मिवात्सल्यं, भो श्रावका ! विधीयताम् ॥४७॥ तच्छ्रुत्वा श्रावकैदत्त, दम्पत्योश्च तयोर्गृहं । धनधान्यादिस- लका २सगर ॥१५॥ म्पूर्ण, निवासाय मनोरमम् ॥४८॥ तत्र तौ दम्पती कालं, सुखेन निन्यतुर्गुरोः । वाचा श्रीसिद्धचक्रस्याfर्चाऽभ्यासमूम्बरोऽकरोत् ॥४९॥ अथ मदनसुन्दर्या, सहोम्बरः शुभे क्षणे । आश्विनशुक्ल सप्तम्या, व्रतारम्भं | | चकार च ॥५०॥ तत्रैव मन्दिरे तेन, मुनिचन्द्रप्रतिष्ठितं। श्रीसिद्धचक्रयन्त्रं च, स्थापितं विधिपूर्वकम् ॥५१॥ | ऋषभमन्दिरे पूजा, प्रारब्धाऽष्टप्रकारिका । आचाम्लविधिसंयुक्ता, गुरूक्ताम्नायपूर्वकम् ॥५२॥ तदा मदन-12 | सुन्दर्या, नित्यं स्नात्रजलं प्रभोः । श्रासिद्धचक्रयन्त्रस्य, भर्तृहे च सिंच्यते ॥५३॥ ततो दिने दिने तस्य, | रोगस्योपशमोऽभवत् । चकारान्त्यदिने सिद्ध-चक्रपूजां सुविस्तरात् ॥५४॥ ततः स्नात्रजलं भाव-पूर्वमादाय | सिश्चितं । तत्सर्वाङ्गतया तेन, स रोगः सर्वथा गतः ॥५५॥ अथोम्बरं सुरूपाढ्यं, रोगहीनं विलोक्य च। लोकानां महदाश्चर्य, जातं तदाऽवदद्गुरुः ॥५६॥ भोऽत्र जनाः! किमाश्चर्य ?, सिद्धचक्रप्रभावतः।शाकिनी-10 ॥१५॥ डाकिनीभूत-ग्रहादेन भयं भवेत् ॥५७॥ पुनर्भयाष्टकं रोगा, वात-पित्त-कफोद्भवाः । न स्युस्तस्य प्रभावेण, SHOBHA Jain Educa t ional For Personat & Private Use Only elibrary.org

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100