Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 20
________________ श्रीपाल चरित्रम् ॥ १४ ॥ Jain Educati रोगविनाशे का, वार्ताऽतः शुभभावतः । समाराध्यं युवाभ्यां त-येन शान्तिर्भविष्यति ॥३७॥ परमाराधकस्तस्य, शान्तो दान्तो जितेन्द्रियः । भक्तियुक्तो गुरौ देवे, जितनिद्रः स्थिरासनः॥३८॥ कषायरहितः मोक्ष-पदाभिलाषुकः पुनः। तपस्संयमरक्तश्च, स्थिरचित्तः प्रयुज्यते ॥ ३९ ॥ युग्मम् ॥ पूर्वोक्तगुणहीनस्य, विराधकस्य कर्हिचित् । नरस्य सिद्धचक्रस्य, नाराधनाफलं भवेत् ॥४०॥ यादृशे तादृशे देयो ऽसावाम्नायो नराय न । यान्ति सर्वापदो | नाशं श्रीसिद्धसेवनात् ॥४१॥ आश्विनचैत्रशुक्लस्य, सप्तमीतश्च पूर्णिमां । यावदिदं तपः कार्यं, जिनाच - ऽऽचाम्लपूर्वकम् ७॥४२॥ नवमे दिवसे पञ्चा - मृतैर्महजिनाचैनं । सहर्षं सादरं कार्यं, विधि-विधान पूर्वकम् ॥४३॥ नवपंक्तिभिरेकाशी- त्याचाम्लैर्जायते पुनः । सिद्धचक्रवतं पूर्ण, सार्द्धचतुष्कवत्सरैः ॥४४॥ कर्त्तव्यं तद्वतं वारद्वयं वर्ष प्रति पुनः । पूर्णे सति व्रते तस्यो-यापनं च विधीयते ॥ ४५ ॥ मयैवं सिद्धचक्रस्या- राधनाया विधिः तमन्नं द्वितीयं पुनः प्रासुकं पानीयमिति द्रव्यद्वयग्रहणात्मकमेव भवतीति हारिभद्वीयावश्यकवृत्तिनिशीथ चूयद्यभिप्रायस्तथाचोक्तं निशीथचूणों-"दोहिं दग्वेहिं अंबिलं" इति एतदादिशास्त्रपाठमुपजीव्यैव “गिद्दिणो इह विहिया-यंबिलस्स कप्पंति दुनि दव्वाई। एगं समुचियमनं, बीयं पुण फासूयं नीरं ॥ १ ॥" इत्यूचुः सन्देहदोलावल्यां श्रीजिनदत्तसूरिपुरन्दराः । तथा "आयंबिलंति शुद्धोदनादि" इत्यनुत्तरोपपातिकदशाङ्गवाक्याच्छ्रीमदभयदेवसूरयोऽप्याचाम्लप्रायोग्यं शुद्धान्नमेव वदन्ति, न तु शुण्ठि-लवण - हिङ्गु - कृष्णमर्यादिमिश्रितमशुद्धम् । For Personal & Private Use Only sational श्लोकबद्ध २ सर्गः ॥ १४॥ elibrary.org

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100