Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम् ॥१६॥
२सगे:
वन्ध्यास्त्रीणां सुतोद्भवः ॥५८॥ यजगति दुराराध्यं, तच्च कार्य प्रसिद्धयति । मनोऽभिलषितं सर्व, सिद्धचक्र
श्लोकबद्ध प्रभावतः ॥ ५९॥ एवं गुरुमुखाच्छुत्वा, तत्प्रभावं विलोक्य च । प्रत्यक्षं हर्षमापुश्च, जातास्तत्सादरा जनाः ॥६०॥ ततो मदनसुन्दर्या, गृहीत्वा तज्जलं पुनः। गत्वा सप्तशतकुष्टि-शरीरेषु प्रसिञ्चितम् ॥६१॥ तैरपि भावपूर्व हि, ज्ञातं तस्य प्रभावकं । ततस्तूर्णं हि तद्रोगा, नष्टास्तजलसेचनात् ॥६॥ ते सर्वे सुन्दराकारा, जातास्ततो जनेऽभवत्। श्लाधा मदनसुन्दर्या, महिमा गुरुधर्मयोः ॥६३॥ अथ पत्या समं भाव-पूर्व मदनसुन्दरी।18 नत्वा स्तुत्वा गुरुं चागात्, स्वस्थाने प्रीतमानसा ॥६॥ अथान्यदोम्बरः साई, प्रियया जिनदर्शनं । कृत्व स्तुत्वा च निर्गत्य, चैत्याद्याति गृहं प्रति ॥६५॥ स्वमातरं, तदा मार्गे दृष्टवोम्बरोऽनमन्मदा। तयाऽप्यालि ङ्गानं तस्य, कृतं सोऽवक् प्रसूं प्रति ॥६६॥ मातर्वधूप्रसादेन, ते मे रोगो गतस्ततः।वश्वश्रू सापि विज्ञायाऽपतत्तत्पादयोर्मुदा॥६७॥ तदाशिषं ददौ श्वश्रू-स्त्वं सौभाग्यवती भव । भव पुत्रवती भूया-दखण्डयुगलं हि वाम् ॥६८॥ ततस्त्रयोऽपि ते जग्मुः, स्वगृहेऽथ सुतोऽवदत् गताऽऽसीः कुत्र मां मुक्त्वा, त्वं मातस्तन्निवेदय
॥१६॥ ॥६९॥ साऽऽहाऽहं वैद्यशुद्धयर्थं, कौशाम्बी प्रगता मया । तस्य शुद्धिः कृता तत्र, स तीर्थाय गतोऽभवत्
5%A4-441951-51-ACC
Jain Educ
a
tional
For Personal & Private Lise Only
Risinelibrary.org

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100