Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 25
________________ श्रीपाल चरित्रम् ॥१९॥ JAANARA ॥९४॥ तच्छुत्वा हर्षिता रूप-सुन्दर्यप्यखिलाश्च ते। जिनेन्द्रवन्दनं कृत्वा, जिनालयाबहिर्गताः ॥९५॥ तदा 41 श्लोकवदं कुमारमाताऽऽह, सहर्षां रूपसुन्दरीं । गृहे युष्माभिरस्माकं, चल्यतां ते गता गृहं ॥९६॥ तत्र मदनसुन्दर्या, 15/२ सर्ग: मातुरग्रे सविस्तरं । स्वरूपं कथितं सिद्ध-चक्रस्याराधनादिकम् ॥९७॥ तच्छ्रुत्वा हर्षिता रूपा, कुमारजननी प्रति । प्राह सम्बन्धिनि ! ज्ञातं, स्वरूपमखिलं मया ॥९८॥ अधुना तु कृपां कृत्वा, यूयं युष्मरकुलादिकं । | वदथ यत उत्कण्ठा, तच्छ्रवणे ममास्ति च ॥९९॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविनचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेक. शिष्यशिक्षक-श्रीमद्राजमुनिवरविनेय श्रीमल्लब्धिमुनिविरचिते-श्रीपालचरित्रे श्लोकबद्धे ऊम्बरकृतमदनसुन्दरीशीलपरीक्षातस्समारभ्य जामातुः कुलादिविषये कमलां प्रति रूपसुन्दरीप्रश्नकरणव्यावर्णनो नाम द्वितीयस्सर्गः ॥ ॥ अथ तृतीयः सर्गः ॥३॥ अथ सा कमलाऽवादी-दङ्गदेशेऽभवत्पुरी । चम्पाख्या तत्र भूमीशः, सिंहरथाभिधोऽभवत् ॥१॥ तस्य है ॥१९॥ राज्ञोऽभवत्पट्ट-राझ्यहं कमलप्रभा । शीलादिगुणसंयुक्ता, कुङ्कणेशसहोदरी ॥२॥ देवाद्याराधनेनाभूद्-वृद्धत्वे । 11515 Jain Educati o nal For Personal & Private Lise Only Labelibrary.org

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100