SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ श्रीपाल चरित्रम् ॥१९॥ JAANARA ॥९४॥ तच्छुत्वा हर्षिता रूप-सुन्दर्यप्यखिलाश्च ते। जिनेन्द्रवन्दनं कृत्वा, जिनालयाबहिर्गताः ॥९५॥ तदा 41 श्लोकवदं कुमारमाताऽऽह, सहर्षां रूपसुन्दरीं । गृहे युष्माभिरस्माकं, चल्यतां ते गता गृहं ॥९६॥ तत्र मदनसुन्दर्या, 15/२ सर्ग: मातुरग्रे सविस्तरं । स्वरूपं कथितं सिद्ध-चक्रस्याराधनादिकम् ॥९७॥ तच्छ्रुत्वा हर्षिता रूपा, कुमारजननी प्रति । प्राह सम्बन्धिनि ! ज्ञातं, स्वरूपमखिलं मया ॥९८॥ अधुना तु कृपां कृत्वा, यूयं युष्मरकुलादिकं । | वदथ यत उत्कण्ठा, तच्छ्रवणे ममास्ति च ॥९९॥ इति श्रीमत्खरतरगच्छालङ्कारहारोपम-संविनचक्रचूडामणि-क्रियोद्धारक-परमशासनप्रभावक-श्रीमन्मोहनमुनीश्वरान्तेवास्यनेक. शिष्यशिक्षक-श्रीमद्राजमुनिवरविनेय श्रीमल्लब्धिमुनिविरचिते-श्रीपालचरित्रे श्लोकबद्धे ऊम्बरकृतमदनसुन्दरीशीलपरीक्षातस्समारभ्य जामातुः कुलादिविषये कमलां प्रति रूपसुन्दरीप्रश्नकरणव्यावर्णनो नाम द्वितीयस्सर्गः ॥ ॥ अथ तृतीयः सर्गः ॥३॥ अथ सा कमलाऽवादी-दङ्गदेशेऽभवत्पुरी । चम्पाख्या तत्र भूमीशः, सिंहरथाभिधोऽभवत् ॥१॥ तस्य है ॥१९॥ राज्ञोऽभवत्पट्ट-राझ्यहं कमलप्रभा । शीलादिगुणसंयुक्ता, कुङ्कणेशसहोदरी ॥२॥ देवाद्याराधनेनाभूद्-वृद्धत्वे । 11515 Jain Educati o nal For Personal & Private Lise Only Labelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy