Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 27
________________ 18|३सर्ग: त श्रुत्वा, विश्वस्तया मयाऽखिलं। कथितं निज वृत्तान्तं, तेषां च कुष्टिनां पुरः ॥१५॥ तैस्तदऽऽश्वासिता जाता, श्रीपाल चरित्रम् | निश्चलाऽहमचिन्तयं। ममाऽधुना विनैतेषा-मन्यच्छरणमस्ति ना१६॥विचिन्त्येति मयोक्तं हे कुष्टिनो!यूयमावयोः। श्लोकवदं ॥२१॥ | कुरुतानाथयो रक्षा-मजितसेनभूपतेः ॥१७॥ तच्छ्रुत्वा कुष्टिनां मध्या-दागत्यैकेन कुष्टिना। मम पुत्रं समादाय,18 स्थापितो वेसरोपरि॥१८॥पटेनाच्छादितस्तैः सो-ऽथ परावर्त्य वेषकं अहं सुतं विधायाङ्के,तद्वेसरोपरि स्थिता।१९।। मया चिन्तितमद्यापि, मे किश्चित्पुन्यमस्ति च । येनेयं सर्वसामग्री, प्रादुर्भूतेदृशे वने॥२०॥ इतश्च-मारमारेति 8 | कुर्वन्तो-ऽजितसेनाश्ववारकाः।तूर्णं तत्र समागत्य, पप्रच्छुः कुष्टिनःप्रति ॥२१॥भोः काचित्सुन्दराकारा, नृपारा-18 | ज्ञी सपुत्रका । दृष्टा ? युष्माभिरुक्तं तै-ईष्टाऽस्माभिस्तु नैव सा ॥२२॥ किञ्च-वयं तु प्राक्कृतकर्मा-नुभावात्स्मश्च | कुष्टिनः। पार्श्वेऽस्माकं भवद्भिश्च, समागन्तुं न युज्यते ॥२३॥ यतो ध्रुवं च युष्माकं, रोगोत्पत्तिर्भविष्यति।अ-18 स्माकं पवनेनापि, तच्छ्रुत्वा तैविचारितम् ॥२४॥ एते हि कुष्टिनः सत्यं, वदन्तीति भविष्यति।रोगोऽस्माकममीPषां च, सङ्गान्नः का गतिस्तदा ? ॥२५॥ तत्क्षणे भूपतिर्दूर-मस्मत्तोऽपि भविष्यति। किश्चैते मिलिताः सर्वे, भि क्षार्थं यान्ति कुष्टिनः ॥२६॥ इति विचार्य ते शीघ्रं, तत्स्थानात्प्रपलायिताः। अथाहं निर्भया तेषां, मध्ये स्थिता ॥२२॥ JainEduca For Persone & Private Use Only nelibrary.org

Loading...

Page Navigation
1 ... 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100