Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 19
________________ श्रीपाल चरित्रम् ॥१३॥ RECORECASKARECAE390 केचिद्भव्याः स्थितास्तत्र, केचिद्धर्माभिलाषुकाः ॥२४॥ अथ श्रीमुनिचन्द्रेण, पृष्टा मदनसुन्दरी। पूर्वपरिचयाकोऽसौ ?, त्वया समं नरोत्तमः॥२५॥ पातयन्ती तदाऽश्रूणि, सर्व मदनसुन्दरी। स्वस्वरूपं गुरोरगे, कथयामास श्लोकबुद्ध २सर्ग | विस्तरात्॥२६॥ पुनरपि तया प्रोक्तं, हे गुरो! मम मानसे।खेदः कोऽप्यपरो नास्ति, भवद्गुरुप्रसादतः ॥२७॥ परं मिथ्यात्विनो जैन-शासनं हीलयन्त्यतः। कोऽप्युपायो भवच्छाद्ध-रोगशान्त्यै प्रकाश्यताम् ॥२८॥ तच्छ्रुत्वा ४. मुनिचन्द्रोहि, भाविलाभमवेत्य च । कथयामास तस्यै च, धर्मोपायं सुनिर्मलम् ॥२९॥ हे भद्रे ! प्राकृता निष्ट-कर्माष्टकविनाशकः । रोगहर इहामुत्र, सुखसम्पत्तिकारकः ॥३०॥ शोकसन्तापदर्भाग्या-धिव्याधिरोग-1 | नाशकः । वन्ध्यत्वविषकन्यत्व-विषकष्टादिनाशकः ॥३१॥ अथ नवपदाराध-नोपायोऽस्त्याप्तशासने।अतः कुरु | समं पत्या, त्वं तदाराधनां शुभे ॥३२॥ तेनास्य दुष्टकुष्टादि-रोगनाशो भविष्यति । राज्यादिसुखसम्पत्ति र्नामानीमानि तस्य च ॥३३ ॥ अर्हत्सिद्धगणीन्द्रोपा-ध्यायसाधुपदानि च । दर्शनज्ञानचारित्र-तपः पदानि 21 शासने ॥३४॥ एतैर्नवपदैः कृत्वा, सिद्धचक्रं च जायते । विद्याप्रवादपूर्वोक्ता-म्नायादुध्धृतमस्ति तत् ॥३५॥ श्रीजिनशासने भव्याः, सिद्धाः सेत्स्यन्ति ये पुनः। सिध्यन्ति तेऽखिला ज्ञेयाः, सिद्धचक्रप्रभावतः॥३६॥ तर्हि | CCCCCCHECE Jain Educati o nal For Personal & Private Lise Only Rahelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100