________________
श्रीपाल चरित्रम् ॥१३॥
RECORECASKARECAE390
केचिद्भव्याः स्थितास्तत्र, केचिद्धर्माभिलाषुकाः ॥२४॥ अथ श्रीमुनिचन्द्रेण, पृष्टा मदनसुन्दरी। पूर्वपरिचयाकोऽसौ ?, त्वया समं नरोत्तमः॥२५॥ पातयन्ती तदाऽश्रूणि, सर्व मदनसुन्दरी। स्वस्वरूपं गुरोरगे, कथयामास श्लोकबुद्ध
२सर्ग | विस्तरात्॥२६॥ पुनरपि तया प्रोक्तं, हे गुरो! मम मानसे।खेदः कोऽप्यपरो नास्ति, भवद्गुरुप्रसादतः ॥२७॥
परं मिथ्यात्विनो जैन-शासनं हीलयन्त्यतः। कोऽप्युपायो भवच्छाद्ध-रोगशान्त्यै प्रकाश्यताम् ॥२८॥ तच्छ्रुत्वा ४. मुनिचन्द्रोहि, भाविलाभमवेत्य च । कथयामास तस्यै च, धर्मोपायं सुनिर्मलम् ॥२९॥ हे भद्रे ! प्राकृता
निष्ट-कर्माष्टकविनाशकः । रोगहर इहामुत्र, सुखसम्पत्तिकारकः ॥३०॥ शोकसन्तापदर्भाग्या-धिव्याधिरोग-1 | नाशकः । वन्ध्यत्वविषकन्यत्व-विषकष्टादिनाशकः ॥३१॥ अथ नवपदाराध-नोपायोऽस्त्याप्तशासने।अतः कुरु | समं पत्या, त्वं तदाराधनां शुभे ॥३२॥ तेनास्य दुष्टकुष्टादि-रोगनाशो भविष्यति । राज्यादिसुखसम्पत्ति
र्नामानीमानि तस्य च ॥३३ ॥ अर्हत्सिद्धगणीन्द्रोपा-ध्यायसाधुपदानि च । दर्शनज्ञानचारित्र-तपः पदानि 21 शासने ॥३४॥ एतैर्नवपदैः कृत्वा, सिद्धचक्रं च जायते । विद्याप्रवादपूर्वोक्ता-म्नायादुध्धृतमस्ति तत् ॥३५॥ श्रीजिनशासने भव्याः, सिद्धाः सेत्स्यन्ति ये पुनः। सिध्यन्ति तेऽखिला ज्ञेयाः, सिद्धचक्रप्रभावतः॥३६॥ तर्हि |
CCCCCCHECE
Jain Educati
o nal
For Personal & Private Lise Only
Rahelibrary.org