________________
श्रोपाल चरित्र
॥१२॥
प्रकरोम्यह।स्तुतिं सा सावधानेन, श्रोतव्या भावपूर्वकम् ॥१२॥ हे आदिनाथ! देवाधि-देव! हे परमेश्वर ! त्रिलोकनाथ ! हे स्वामिन् !, वीतराग ! जिनेश्वर !॥१३॥ सुरासुरनरेन्द्रायः, सेवितपादपङ्कज !। केवलज्ञानतो |
श्लोकबद्ध लोका--ऽलोकभावप्रकाशक ! ॥१४॥ हे विश्वेश! जगत्पूज्य ! भवात्तरणतारण ! । आवयोः शरणं स्वामिन् !, त्वमेवासि भवे भवे ॥१५॥ विभुर्जगत्त्रयाधारो,रोगशोकादिनाशकः। समर्थश्च त्वमेवाधि-व्याधिहरण आवयोः ॥१६॥ भवन्तं पश्यतोर्दुष्ट-कुष्टादीनामभूच्च नौ ।शान्तिरद्यैव भक्तेभ्यो, निर्वाणसुखदायक !॥१७॥भावेनेत्या-14 दिकां चक्रे. स्तुति मदनसुन्दरी। ऊम्बरेणापि भावेन, तत्कृता सा स्तुतिःश्रता ॥१८॥ तदा चक्रेश्वरीदेव्या, I |प्रेरिते कण्ठतः प्रभोः । झटिति पुष्पमालाश्री-फले पतिते तदङ्कयोः ॥१९॥ तद् दृष्ट्वा मदना प्राह, हे | | खामिन् !प्रगतस्तव। रोगोऽद्यैव प्रसादेन, प्रभोर्निर्वाणकारिणः॥२०॥भवद्भिः श्रीफलं ग्राह्य, मालां गृन्हाम्यहं | पुनः । ततो नत्वा प्रभुं तो च, निर्गतौ जिनमन्दिरात् ॥२१॥ आसन्नोपाश्रये गत्वा, मुनिचन्द्रमुनीश्वरं। नत्वा , तत्र स्थितौ धर्म--देशनाश्रवणाय तौ ॥२२॥ "धर्मात्सुखं दुःखक्षयश्च ज्ञेयो, धर्मेण राज्यं सुकुलोद्भवः स्यात्।।
॥१२॥ धर्मस्य सेवा सफली सदैव, धर्मे प्रयत्नो मनुजैविधेयः ॥२३॥” इति धर्मकथां श्रुत्वा, मुनिमुखाद्गता गृहं ।।।
4%AC-CACKASS-12
Jain Educa
t ional
For Personal & Private Use Only
nelibrary.org