SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ ॥१७॥ हात + ॥७॥ तत्रैवाऽहं स्थिता चैत्य-दर्शनायैकदा गता। तत्र ज्ञानी मुनिः पृष्टो, मया त्वद्रोगशान्तये ॥७१॥ श्रीपाल चरित्रमा तदा तेन मुनीन्द्रेण, प्रोक्तं भद्रे! स ते सुतः । त्वया चौजयिनीपुर्यां, कुष्टिगणेऽर्पितोऽभवत् ॥ ७२ ॥ तेषां श्लोकवदं सर्ग: 16 सङ्गादभूत्सोऽपि, कुष्टरोगेन पीडितः। तैः कुष्टिभिर्निजस्वामी, कृतः कृत्वोम्बराभिधम् ॥७३॥ ते पुत्रो माल-12 वाधीश-प्रजापत्याख्यभूपतेः। मदनसुन्दरी पुत्री, परिणीतोऽस्ति साम्प्रतम् ॥ ७४ ॥ मुनिचन्द्रगुरोर्वाचा, राजसुताऽनुरोधतः । तेन तत्र कृतं सिद्ध-चक्राराधनमात्मना ॥७५॥ स तस्याराधनाद्रोग-रहितोऽभूत् गृहे-18 ऽर्पिते । साधर्मिभिः स्थितः साई, प्रियया सुखपूर्वकम् ॥७६॥ वर्त्तते ते सुतोऽद्याप्यु-जयिन्यां च ततो मुदा। 18 मुनि जिनं च नत्वाऽहं, कौशम्बीत इहागता ॥ ७७ ॥ त्वं वधूसहितो मार्गे, मया दृष्टस्तदोम्बरः । प्राह | जिनालये मात दर्शनार्थ प्रचल्यताम् ॥७८॥ ततस्त्रयोऽपि निर्गत्य, स्वगेहाजिनदर्शनं । कृत्वा व्याख्यानमाकर्ण्य, पुनः स्वगृहमागताः ॥ ७९ ॥ ते च त्रयोऽप्यथान्येयु-विधाय जिनपूजनं । चन्दनायैवरस्तोत्रैः, ॥१७॥ कुर्वन्ति भावपूजनम् ॥८०॥ इतश्च सह भूपेन, कलहं रूपसुन्दरी । कृत्वा भ्रातृगृहे गत्वा, शोकाकुला स्थि| ताऽस्ति च ॥८१॥ कतिचिदिवसैः शोकं, त्यक्त्वाऽथ रूपसुन्दरी । ऋषभदेवचैत्येऽगात्, जिनेन्द्रदर्शनाय च + + Jain Educati 5 o nal For Personal & Private Lise Only D hinelibrary.org
SR No.600194
Book TitleShripal Charitram Shloakbaddham
Original Sutra AuthorLabdhimuni
Author
PublisherZaveri Mulchand Hirachand Bhagat
Publication Year1996
Total Pages100
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy