Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni,
Publisher: Zaveri Mulchand Hirachand Bhagat
View full book text
________________
श्रीपाल चरित्रम् ॥९॥
१सगे:
45649++CONORMA
तदा मदनसुन्दर्या, दर्शयाम्यधुना फलं । कर्मणोऽस्या वरो युक्तः, कुष्टात एष ऊम्बरः ॥९०॥ इति विचार्य | भूपोऽवग्, भो गलिताङ्गुले-ऽधुना। स्वस्थानं गच्छ पश्चादा-गन्तव्यं मम पर्षदि ॥११॥ तद्भविष्यति यत्किञ्चि- श्लोकबद्ध द्भावीति गलिताङ्गुलिः। श्रुत्वाऽगमन्निजे स्थाने, वलित्वाऽथ ततो नृपः ॥९२॥ पर्षद्यागत्य चाकार्य, मदन- 12 सुन्दरीमवक् । हे ! सुतेऽहं तु वाञ्छामि, तव सुखं न चासुखम् ॥९३॥ मन्यस्व त्वमतोऽद्यापि, पितृकृतं हि | लभ्यते। सुखासुखादिकं सर्व-मिति वद निजाननात् ॥१४॥ मदनसुन्दरी श्रुत्वा, तदाऽऽह तात! लभ्यते।15 स्वभाग्येन सुखं दुःखं, न तु पितृकृतं पुनः ॥९५॥ तन्निशम्य नृपः क्रुद्धः, प्राह तां प्रति हे सुते!। त्वद्भा-18 ग्येन समायातो-स्त्यम्बराख्यो वरस्तव ॥९६॥ तदा कन्याऽवदत्तात!, चेन्मद्भाग्येन चागतः। तदा सुखेन चायातु, मे पाणिग्रहणाय च ॥९७॥ तदा राजोम्बरं राण-माकार्य प्राह मे सुता। मदनसुन्दरी चैव, त्वां | | परिणेतुमिच्छति ॥९८॥ अतस्तुभ्यं मया दत्ता, तन्निशम्योम्बरोऽवदत् । राजन् ! पुत्र्या समं वादो, युष्माभियुज्यते न हि ॥९९॥ इयं तु सुकुलोद्भूता, शुभलक्षणलक्षिता।नीरोगाऽस्ति पुनश्चाऽहं, त्वस्मि कुष्टी कुलक्षणः ॥१००॥ नाऽतोऽनया समं युक्तः, सम्बन्धो मे परं च ते। कीर्तिलोपो जने क्लेषो, विषादश्च भविष्यति |
ASHOGATGARCA-CIRGANAPAL
Jain Educa
t ional
For Personal & Private Lise Only
Sinelibrary.org

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100