Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 13
________________ +44 | विरमति न वादतः ॥६५॥ तदा सुबुद्धिमन्त्रीशो-ऽवादीद भो भूपते !भवान् । अनया कन्यया सार्द्ध, वृथा भीपाला₹ वादं करोति किम् ? ॥६६॥ अधुना वनपालेन, विज्ञप्तमस्ति साम्प्रतं। यत्प्रफुल्लितमस्त्युच्चै-र्वसन्तसमये वनम् | चरित्रम् ॥७॥ है| ॥६७॥ तत्रातो गम्यतामित्या-ख्याते सति नराधिपः । चचालाऽश्वं समारुह्य, पुराच्च बहिरागतः ॥ ६८॥ अग्रे गच्छन्नृपोदूरा-न्मार्गे दृष्ट्वोच्छलद्रजः। जनकोलाहलं श्रुत्वा-ऽपृच्छत्सुबुद्धिमन्त्रिणम्॥६९॥श्रूयते कस्य हे मन्त्रिन् !, कोलाहलः पुरः पुनः?। के आयान्ति ? तदा मन्त्री, नृपंप्रति जगाद च॥७॥राजन् ! कुष्टिसमूहोऽयं, पूर्वदुष्कृतकर्मतः। सप्तशतनरा जाता, समकालं च कुष्टिनः ॥७१॥ वर्तते राजनीतिश्चै-तेषां मध्येऽपि | याचनां । ते कुर्वन्ति नृपः प्राह, केयं तद्राजनीतिका ? ॥७२॥ तदा सुबुद्धिना प्रोक्त-मूम्बररोगपीडितः ।। | कश्चिद्राजसुतोऽस्त्येषां, स्वाम्यूबराख्यराणकः ॥७३॥ छत्रं विराजते तस्मिन्, वोज्यते स च चामरैः । गलि-13 | ताङ्गुलि मन्त्र्यस्ति, तस्य नीतिविचक्षणः ॥७४॥ तस्य गलितसर्वाङ्ग, दुर्गपालोऽस्ति कुष्टिनः । सर्वे हि सेवकाः है सन्ति, ते च राजकुलोद्भवाः ॥७५॥ ते गलितत्वचः पूति-त्रणकृमिकुलाकुला। दुर्गन्धवासिता वेस-रारूढा 5 है मक्षिकाकुलाः ॥७६॥ ते महादुःखिनः प्रेता-काराः साक्षाच्च नारकाः । इवागच्छन्ति चैतेषां, समीचीनं न EिCRECCLASAREEKSHA -7- 4 Jain Educa t ional For Personal & Private Lise Only SObelibrary.org

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100