Book Title: Shripal Charitram Shloakbaddham
Author(s): Labdhimuni, 
Publisher: Zaveri Mulchand Hirachand Bhagat

View full book text
Previous | Next

Page 12
________________ | ममैव च। सुखिते मयि ते सौख्यं, ते दुःखं मयि दुःखिते ॥५३॥ सर्वच प्रसादोऽस्ति, मेऽत्र लोकेऽहमेव च। श्रीपाल है। सुखदुःखस्य दाताऽहं, कर्ता कर्म न हे सुते!॥५४॥ यत्किञ्चिदत्र कार्य तत्, सर्वमाधीनमेव मे। रङ्कनृपं नृपं चरित्रम् रकं, चैवं सर्वं करोम्यहं ॥५५॥ दुर्भागिण्यसि हे पुत्रि!, त्वं पठिताऽपि दृश्यसे । मूर्खा यतः स्वकीयं न,* त्यजसि हठवादकं ॥५६॥ अतोऽहं त्वां यदा दुःखे, पातयिष्ये वराय च।रोगिणे त्वां प्रदास्ये मे, तदा तोषं है। | भविष्यति ॥५७॥ अधुनाऽपि गतं नास्ति, किमप्यतः सुते ! वरं। प्रयाचस्व यथेच्छं स्व-मुखेनैवं प्रजल्प च | ॥५८॥ कर्ता त्वमेव हे तात !, त्वमेव परमेश्वरः । इत्यादितन्निशम्यैवं प्राह मदनसुन्दरी ॥५९॥ हे तात ! कुरु मा गर्व, सर्वकार्यस्य जायते।हानिर्गण गण, प्राज्यं राज्यं च गच्छति ॥६॥कर्ता कर्मैव नान्योऽस्ति, तवैषा भारती मम। तिष्ठति हृदये नैव, जिनवचनवासिते॥६१॥ यादृश एव वरोभावी, तं वरिष्यामि तादृशं। तच्छ्रुत्वा चिन्तितं राज्ञा-ऽनया मे हीलना कृता ॥६२॥ सुबुद्धिपाठकेनास्य, विनयादि न शिक्षितं । बालेयं मन्दभाग्याऽस्ति, ध्रुवं मन्दमतिः पुनः ॥६३॥ पुनः सा प्राह हे तात !, काचित्सुताऽर्पिता भवेत् । दुष्कुले | | सुखिनी काचित्, सुकुले दुःखिनी पुनः ॥६४॥ तत्र वकृतकर्मैव, कारणं पितरौ न तु।द्वयमध्याद्यदैकोऽपि, IA ASCCS-CA Jain Educati o nal For Personal & Private Lise Only elibrary.org

Loading...

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100