Book Title: Samaysara Siddhi 1
Author(s): Kanjiswami
Publisher: Simandhar Kundkund Kahan Adhyatmik Trust Rajkot

View full book text
Previous | Next

Page 478
________________ Version 001: remember to check http://www.AtmaDharma.com for updates ४६४ સમયસાર સિદ્ધિ ભાગ-૧ ॥॥ - १२ ) र PyrryYYYYPTTTTTTTTY अथ च केषाञ्चित्कदाचित्सोऽपि प्रयोजनवान। यतः सुद्धो सुद्धादेसो णादव्वो परमभावदरिसीहिं। ववहारदेसिदा पुण जे दु अपरमे विदा भावे।।१२।। शुद्धः शुद्धादेशो ज्ञातव्यः परमभावदर्शिभिः। व्यवहारदेशिताः पुनर्ये त्वपरमे स्थिता भावे।।१२।। ये खलु पर्यन्तपाकोत्तीर्णजात्यकार्तस्वरस्थानीयं परमं भावमनुभवन्ति तेषां प्रथमद्वितीयाद्यनेकपाकपरम्परापच्यमानकार्तस्वरानुभवस्थानीयापरमभावानुभवनशून्यत्वाच्छुद्धद्रव्यादेशितया समुद्योतितास्खलितैकस्वभावैकभावः शुद्धनय एवोपरितनैकप्रतिवर्णिकास्थानीयत्वात्परिज्ञायमान: प्रयोजनवान; ये तु प्रथमद्वितीयाद्यनेकपाकपरम्परापच्यमानकार्तस्वरस्थानीयमपरमं भावमनुभवन्ति तेषां पर्यन्तपाकोत्तीर्णजात्यकार्तस्वरस्थानीयपरमभावानुभवनशून्यत्वादशुद्धद्रव्यादेशितयोपदर्शितप्रतिविशिष्टैकभावानेकभावो व्यवहारनयो विचित्रवर्णमालिकास्थानीयत्वात्परिज्ञायमानस्तदात्वे प्रयोजनवान्; तीर्थतीर्थफलयोरित्थमेव व्यवस्थितत्वात्। उक्तं च " जइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह। एक्केण विणा छिज्जइ तित्थं अण्णेण उण तच्चं।।" હવે, “એ વ્યવહારનય પણ કોઈ કોઈને કોઈ વખતે પ્રયોજનવાન છે, સર્વથા निषेध ३२॥ योग्य नथी; तेथी तेनो पहेश छ” सेम डे छ: દેખે પરમ જે ભાવ તેને શુદ્ધનય જ્ઞાતવ્ય છે; અપરમ ભાવે સ્થિતને વ્યવહારનો ઉપદેશ છે.૧૨ थार्थ : ( परमभावदर्शिभिः) शुद्धनय सुधी पड़ोंथी श्रद्धावान थय तथा पूर्ण शान-यारित्रवान २७ गया तेमने तो (शुद्धादेशः) शुद्ध (मामा) नो पहेश ( u) १२॥२ (शुद्धः) शुद्धनय (ज्ञातव्यः) योग्य छ; (पुनः) वणी (ये तु) पो (अपरमे भावे) अ५२ममावे-अर्थात श्रद्धा तथान-यारित्रना पूर्ण मायने नथी पोथी शया, साध अवस्थामा ४ (स्थिताः) स्थित छ तेसो (व्यवहारदेशिताः) व्यवहार દ્વારા ઉપદેશ કરવા યોગ્ય છે. ટીકાઃ- જે પુરુષો છેલ્લા પાકથી ઊતરેલા શુદ્ધ સુવર્ણ સમાન (વસ્તુના) ઉત્કૃષ્ટ ભાવને અનુભવે છે તેમને પ્રથમ, દ્વિતીય આદિ અનેક પાકોની પરંપરાથી પચ્યમાન Please inform us of any errors on Rajesh@AtmaDharma.com

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558