________________
Version 001: remember to check http://www.AtmaDharma.com for updates ४६४
સમયસાર સિદ્ધિ ભાગ-૧ ॥॥ - १२ )
र
PyrryYYYYPTTTTTTTTY अथ च केषाञ्चित्कदाचित्सोऽपि प्रयोजनवान। यतः
सुद्धो सुद्धादेसो णादव्वो परमभावदरिसीहिं। ववहारदेसिदा पुण जे दु अपरमे विदा भावे।।१२।।
शुद्धः शुद्धादेशो ज्ञातव्यः परमभावदर्शिभिः।
व्यवहारदेशिताः पुनर्ये त्वपरमे स्थिता भावे।।१२।। ये खलु पर्यन्तपाकोत्तीर्णजात्यकार्तस्वरस्थानीयं परमं भावमनुभवन्ति तेषां प्रथमद्वितीयाद्यनेकपाकपरम्परापच्यमानकार्तस्वरानुभवस्थानीयापरमभावानुभवनशून्यत्वाच्छुद्धद्रव्यादेशितया समुद्योतितास्खलितैकस्वभावैकभावः शुद्धनय एवोपरितनैकप्रतिवर्णिकास्थानीयत्वात्परिज्ञायमान: प्रयोजनवान; ये तु प्रथमद्वितीयाद्यनेकपाकपरम्परापच्यमानकार्तस्वरस्थानीयमपरमं भावमनुभवन्ति तेषां पर्यन्तपाकोत्तीर्णजात्यकार्तस्वरस्थानीयपरमभावानुभवनशून्यत्वादशुद्धद्रव्यादेशितयोपदर्शितप्रतिविशिष्टैकभावानेकभावो व्यवहारनयो विचित्रवर्णमालिकास्थानीयत्वात्परिज्ञायमानस्तदात्वे प्रयोजनवान्; तीर्थतीर्थफलयोरित्थमेव व्यवस्थितत्वात्। उक्तं च
" जइ जिणमयं पवज्जह ता मा ववहारणिच्छए मुयह। एक्केण विणा छिज्जइ तित्थं अण्णेण उण तच्चं।।"
હવે, “એ વ્યવહારનય પણ કોઈ કોઈને કોઈ વખતે પ્રયોજનવાન છે, સર્વથા निषेध ३२॥ योग्य नथी; तेथी तेनो पहेश छ” सेम डे छ:
દેખે પરમ જે ભાવ તેને શુદ્ધનય જ્ઞાતવ્ય છે;
અપરમ ભાવે સ્થિતને વ્યવહારનો ઉપદેશ છે.૧૨ थार्थ : ( परमभावदर्शिभिः) शुद्धनय सुधी पड़ोंथी श्रद्धावान थय तथा पूर्ण शान-यारित्रवान २७ गया तेमने तो (शुद्धादेशः) शुद्ध (मामा) नो पहेश ( u) १२॥२ (शुद्धः) शुद्धनय (ज्ञातव्यः) योग्य छ; (पुनः) वणी (ये तु) पो (अपरमे भावे) अ५२ममावे-अर्थात श्रद्धा तथान-यारित्रना पूर्ण मायने नथी पोथी शया, साध अवस्थामा ४ (स्थिताः) स्थित छ तेसो (व्यवहारदेशिताः) व्यवहार દ્વારા ઉપદેશ કરવા યોગ્ય છે.
ટીકાઃ- જે પુરુષો છેલ્લા પાકથી ઊતરેલા શુદ્ધ સુવર્ણ સમાન (વસ્તુના) ઉત્કૃષ્ટ ભાવને અનુભવે છે તેમને પ્રથમ, દ્વિતીય આદિ અનેક પાકોની પરંપરાથી પચ્યમાન
Please inform us of any errors on Rajesh@AtmaDharma.com