Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 33
________________ रसपद्धतिः । २१ रणं तदा गजपुटानि ज्ञेयानि । तथा ताम्रादिमारणे काष्ठादिजन्योऽभिपाको ज्ञेयः । तदुक्तम्, –“रसादिद्रव्यपाकानां प्रमाणज्ञापनं पुटम् । नेष्टो न्यूनाधिकः पाकः सुपाकं हितमौषधम् ॥ लोहादेरपुनर्भावो गुणाधिक्यं ततोऽय्यता । न चाप्सु मज्जनं रेखापूर्णता पुटतो भवेत् । पुटाद्रागो लघुत्वं च शीघ्रं व्याप्तिश्च दीपनम् ॥ जारितादपि सूतेन्द्रालोहानामधिको गुणः । ऊर्ध्वं षोडशिकां पत्रैस्तुषैर्वा गोवरैः पुटम् ॥ यत्र तल्लावकाख्यं स्यालद्रव्यस्य साधने । पुटं भूमितले यत्तद्वितस्तिद्वितयोच्छ्रितम् ॥ तावच तलविस्तीर्णं तत्स्यात्कुक्कुटकं पुटम् । यत्पुटं दीयते भूमावष्टसंख्यवनोपलैः ॥ बद्ध्वा सूतकभस्मार्थं कपोतपुटमुच्यते । गोष्टान्तर्गौखुरक्षुण्णं शुष्कं चूर्णि - तगोमयम् ॥ तोवरपुटं प्रोक्तम् " -- इति । " निम्ने विस्तरतः कुण्डे द्विहस्ते चतुर | वनोपसहस्रेण पूरिते पुटनौषधम् ॥ क्रौत्र्यां रुद्धं प्रयत्नेन पिष्टिको परि विन्यसेत् । वनोपलसहस्रार्धं कौञ्चिकोपरि विन्यसेत् । वह्निं प्रज्वालयेत्तत्र महापुटमिदं स्मृतम्” - इति । राजहस्तप्रमाणेनेदमेव गजपुटमित्युच्यते । केचित्तु गजप्रमाणमूर्ध्वाधः पुटं गजपुटमिति । सर्वत्र, – “अनुक्ते पुटमाने तु साध्यद्रव्यबलाबलात् । पुटं विज्ञाय दातव्यमूहापोहविचक्षणैः " -- इति । एतानि पुढानि यत्र यत्रोपयुतानि तत्र तत्र विचार्य देयानि । एवं कुम्भपुटमपि ज्ञेयम् । “राजहस्तप्रमाणेन चतुरस्रं चतुर्भकम् ॥ पूर्ण चोपलसाटीभिः कण्ठावध्यथ विन्यसेत् । विन्यसेत्कुमुद तत्र पुनद्रव्य पूरिताम् ॥ पूर्वच्छगणतोऽर्थानि गिरिण्डानि विनिक्षिपेत् । एतद्गपुढं प्रोक्तं महागुणविधायकम् ॥ इत्थं चारत्निके कुण्डे पुढं वाराहमुच्यते " - इति । एतानि लोहादौ सर्वत्र ज्ञेयानि । पाषाणमृत्तिकासत्त्वरूपत्वात्सत्त्वान्तरं नास्ति लोहानां, सुवर्णस्यैव रसायनत्वादतिरिक्तं रसायनं नास्ति । तदुक्तम्, – “रसस्य भस्मना वाथ रसेनालिप्य तद्दलम् । हिङ्गुहिङ्गुलसिन्दूरशिलाः साम्येन दापयेत् ॥ संमर्थ काञ्चनद्रावैर्दिनं कृत्वाऽथ गोलकम् । तं भाण्डस्य तले कृत्वा भस्मभिः परिपूरयेत् ॥ अभि प्रज्वालयेद्गाढं द्विनिशं खाङ्गशीतलम् । उद्धृत्य सावशेषे तु पुनर्देयं पुत्रयम् ॥ अनेन विधिना स्वर्ण निरुत्थं भस्म जायते । माक्षिकं नागचूर्ण च पिष्ट्वाऽर्कस्य रसेन हि ॥ हेमपत्रं पुटेनैव म्रियते क्षणमात्रतः”—–इति हेममारणम् । अन्ये च निरुत्थभस्मप्रकारा ग्रन्थविस्तर भीत्या नोक्ताः ॥— हिङ्गूलेन च माक्षिकेण बलिना तुल्येन जम्भाम्भसा लिसं रौप्यदलं पुटेन पटुना स्याद्भस मूषास्थितम् || २३ ॥ अथ रूप्यभस्मप्रकारमाह - हिङ्गुलेनेति । जम्भरसेन भावितेन हिङ्गुलेन तथा माक्षिकेण तथा बलिना गन्धकेन प्रलिप्तं रौप्यपत्रं कुम्भपुढेन सूकरपुटेन, पटुना महता वा; अत्र मूषास्थितं द्वित्रिवारपुटितं भस्म स्यात् । अत्र योगद्वयं हिङ्गुलेन माक्षिकेण, बलिना हिङ्गूलेन चेति; ग्रन्थान्तरसंवादात् । अत्र रूप्यं त्रिविधं - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144