Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
४४
रसपद्धतिः।
वारं प्रयत्नेन मित्रपञ्चकसंयुताम् ॥ ध्मानाद्विमुञ्चते सत्त्वं कामकं कोष्ठयन्त्रके-" इति सौराष्ट्रीसत्त्वम् । “सस्यकं चूर्णितं भाव्यं दिनं शशकशोणितैः । स्त्रीमूत्रैर्वा याममेकं तत्पादांशां निशां क्षिपेत् ॥ मर्य करजतैलेन यामैकं गोलकं च तम् । अन्धमूषागतं मातं घटिकाध दृढाग्निना ॥ इन्द्रगोपकसंकाशं सत्त्वं मुञ्चति शोभनम्-" इति सस्यकसत्त्वम् । एतत्स्पष्टवान्न व्याख्यातम् । मित्रपञ्चकं तु-“गुडगुग्गुलुगुञ्जाज्यसारघेष्टणान्वितैः । दुर्दावाखिललोहार्द्रावणाय गणो मतः" इति । द्वतिप्रकारस्तु असंबद्धोऽपि लिख्यते पूर्वाचार्यैरुक्तत्वात्-"अम्लवर्गेऽभ्रपत्राणि क्षिपेद्धर्मे दिनत्रयम् । तथाऽन्यान्यभ्रपत्राणि भावयेत्क्षीरकन्दजैः । क्षारैर्यावद्भवेत्कल्कस्तं कल्कं पूर्वपत्रकैः ॥ लिप्वा लिप्त्वा क्षिपेद्धर्मे कांस्यपात्रे विशोषयेत् । सप्ताहानात्र संदेहो रसरूपा द्रुतिर्भवेत्" इति । अन्यञ्च-“कपितिन्दुबालफलैः समं धान्याभ्रकं दृढम् । मर्दयेद्दिनमेकं तु काचकूप्यां निवेशयेत् ॥ नरकेशैर्मुखं रुद्धा कूपिका लेपयेन्मृदा । पुटे पातालयन्त्रेण दिनान्से दुतिमाप्नुयात्-" इति । स्पष्टम् । “केतकीखरसं ग्राह्य सैन्धवं खर्णयूथिका । इन्द्रगोपकसंयुक्तं सर्वं भाण्डे विनिक्षिपेत् ॥ सप्ताहं स्वेदयेत्तस्मिन् वैक्रान्तं द्रवतां व्रजेत् । लोहाटके तथा वज्रे वापनात्स्वेदनाद्रुतिः ॥ जायते नात्र संदेहो योगस्यास्य प्रभावतः । कुरुते योगराजोऽयं रत्नानां द्रुतयः शुभाः ॥ कुसुम्भतैलमध्ये तु संस्थाप्या द्रुतयः पृथक् । तिष्ठन्ति चिरकालं तु प्राप्ते कार्ये नियोजयेत्”-इत्यादयो बहवः प्रकारा ग्रन्थान्तरतोऽनुसरणीयाः ॥ ५८ ॥
अनुवासनान्तान्संस्कारान्प्रतिपाद्य वेधोपयुक्तान् संस्कारानाह--तत्र प्रथम जारणोच्यते । जारणा द्विविधा-समुखा, निर्मुखा च; तत्र मुखकरणार्थ गन्धकजारणा प्रथमत उच्यते। (अथ जारणाभेदलक्षणमुच्यते ) समुखत्वं दीपनादिसंस्कारेण बीजभक्षणसामर्थ्य, निर्मुखसमसंजातमुखत्वम् । जारणालक्षणं तु प्राक् प्रतिपादितम् । निर्मुखे गन्धकजारणया मुखं संपाद्य बीजादिजारणसंस्काराः कार्या इत्याह
कूप्या भावितगन्धकं पलमितं शुद्धं रसं षट्पलं कपूरं लघु कोलसंमितमिदं दत्त्वा मुखे मुद्रणम् । लिप्त्वा मृद्वसनैर्दिनं धनतरैर्दीप्ताग्निना पाचितं जीर्णे गन्धकचन्द्रके मुखमथोद्धाव्यं क्षणं पूर्ववत् ॥ ५९॥
१ "इदानी पारदस्य उर्वरितान् संस्कारानभिधत्ते । तदुक्तम्-“कर्माष्टदशकेनैव क्रमाद्वेधः प्रकाशितः । मुखं च मुखबन्धश्च रसबन्धश्च ईरितः। गोपितं शम्भुना सिद्धैः सूचितं नप्रकाशितम्" इति बिकानेरपुस्तके पाठान्तरम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144