Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ।
वरतनोरिति विशेषणं वज्रस्य । चातुर्वर्ण्यपरिग्रहात् ब्रह्मक्षत्रियवैश्यशदाणां धारणात् , तत्तद्वर्णजनिकां भूतिं कथंकारं न उररीकरोति । तस्माचत्वारोऽपि हीरका धर्मार्थकामेप्सुमिः स्थापनीया इति तात्पर्यार्थः ॥ ९६ ॥ ९७ ॥गुणतः शूद्रवर्णोऽपि पविर्द्विजवर्णादधिक इत्याहशूद्रादप्यधमो द्विजो यदि गुणैीनः पविाह्मणादप्युच्चैरयमर्घमर्हति पुनः शूद्रो गुणैर्गौरवात् ।। ९८ ॥ आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहास्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ॥ टी० शूद्रादिति । वक्ष्यमाणगुणगणैर्यदि युक्तः शूद्रवर्णस्तस्माद्ब्राह्मणवर्णो हीनो ज्ञेयः । मौल्यमप्यधिकमर्हति, 'मौल्यं पूजाविधावर्घः' इत्यमरः । यद्गृहे एतादृशः पविस्तिष्ठेत्तमाधिव्याध्यादयो नाभिभवन्ति; आधिर्मानसी पीडा, सरीसृपाः सर्पादयः, अनलो वह्निः, रिपुः शत्रुः, व्याघ्रो हिंस्रः, अपमृत्युरकालमृत्युः, ग्रहाः सूर्यादयः भूतादयो वा ॥ ९८ ॥दोषानुद्दिशतिविन्दुः काकपदं यवः किल मलो रेखेति नानोदिता दोषाः पञ्च पवेरथात्र कथितो विन्दुः समो बिन्दुना ॥१९॥ कृष्णो रक्त इति क्रमेण स पुनद्वैधा मतो वर्तुलावृत्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्वोऽपि सः॥ टी० बिन्दुरित्यादि । बिन्दुर्जलबिन्दुरिव, काकपदं पुस्तकशोधार्थ यद्दीयते तद्वत् , यवः यवाकारो बिन्दुविशेषः, मलः बाह्य आभ्यन्तरो वा त्रासाख्यः, रेखा राजी रक्ता पीता वा । एते पञ्च दोषाः पवेर्जेयाः । बिन्दुं लक्षयति-अथात्रेति । बिन्दुद्वैधा कृष्णो रक्तः। सोऽपि द्विविधः वर्तुलोऽवतुलश्च । बिन्दुविशिष्टं निषेधयति-प्रहीतुरित्यादि । ग्रहीतुः ग्राहकस्याफलः धनादिलाभस्याकर्ता; सर्वोऽपि सः शस्त्रो न॥१९॥ काकपदं लक्षयतिज्ञेयं काकपदं तु काकचरणाकारं परीक्षाकृता वजे श्रीमति संस्थितं पुनरिदं धतुर्भवेन्मृत्युदम् ॥ १० ॥ टी-परीक्षाकृता पण्डितेन ज्ञेयम् । धतुर्मृत्युदमपि भवेत् ॥ १० ॥ रक्तापीतसितासितच्छविभिदा ज्ञेयश्चतुर्धा यवाकारस्तत्र यवः सितः खलु पवेः पूज्योऽपरे निन्दिताः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144