Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 87
________________ रसपद्धतिः । कङ्कोलाकृतिमिन्दुकुन्दधवलं दैवादवाप्नोति चेन्मुक्तां यः समुपास्यते स निधिभिर्मयोधनाधीशवत् ॥१२८॥ शुक्तिजलक्षणमाहवज्राघातविघट्टितालमुखाद्भष्टाः पुनर्ये द्विजाः क्षारोदन्वति यत्र यत्र पतितास्ते ते भवन्नाकराः। आदायः पृथुबर्बरो जलनिधौ स्यादारलाटस्ततो नाम्ना सिंहलकोर्मिजौ तदुपरि स्यात्पारसीकोऽपरः ॥१२९॥ अत्रोदन्वति शुक्तिजीवजठरकोडैककोणस्थिताः खातीशम्बरविन्दवः परिणमन्त्यक्लिन्नमुक्तातया । सुस्निग्धं मधुवर्णमुत्तमरुचि स्यात्सिंहले मौक्तिकं स्निग्धं पीतरुगिन्दुविम्बरुचिरं स्यादारलाटोद्भवम् ॥१३०॥ खंच्छं स्निग्धमतीव बन्धुरतरं स्यात्पारसीकोद्भवं रूक्षं किंचन वर्णसंकरयुतं स्याद्वाबरं मौक्तिकम् । शोणं तूर्मिजसंभवं विदुरतिस्निग्धं तथाऽऽदायज चातुर्वर्ण्यहितं सुलक्षणमतिश्लक्ष्णं कविश्रीधरम् ॥१३१॥ षट्खेतेष्वपि रुक्मिणीव जगति ख्यातिं गता रुक्मिणीनाना शुक्तिरनीदृगुत्तमगुणा सिन्धौ समुजृम्भते । तस्या गर्भभवं तु कुङ्कुमनिभं सर्वासु जातिष्वपि श्रेष्ठं भूरिगुणं वदन्ति कृतिनः श्रेयस्करं तद्भवेत् ॥१३२॥ टी०-रसरत्नसमुच्चये शोधनादिप्रकारस्तु-" शुद्ध्यत्यम्लेन माणिक्यं जयन्या मौक्तिकं तथा । विद्रुमं क्षारवर्गेण ताय गोदुग्धकैस्तथा ॥ पुष्परागं च संधानैः कुलित्थक्वाथसंयुतैः । तण्डुलीयजले वज्रं नीलं नीलीरसेन च ॥रोचनाभिश्च गोमेदं वैदूर्य त्रिफलाजलैः । लकुचद्रावसंपिटैः शिलागन्धकतालकैः ॥ वज्रं विनाऽन्यरत्नानि म्रियन्तेऽष्टपुटैः खलु । पुष्परागं महानीलं पद्मरागं प्रवालकम् ॥ मणयोऽन्येऽपि विज्ञेयाः सूतबन्धस्य कारकाः । वैक्रान्तः सूर्यकान्तश्च हीरकं मौक्तिकं मणिः ॥ १ 'श्वेतं' इति पा०। २ 'युतं ' इति पा० । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144