Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 115
________________ लोहसर्वस्वम् । लोहपात्र स्थितं शोष्यमल्पमल्पं सुखाग्निना ॥ .. कृला चतुर्गुणं लोहात् फलत्रिकमतो जलम् ॥ ४३ ॥ चतुर्गुणं पचेदत्र ग्राह्यं तत्पादशेषितम् ॥ लोहमेवं निरुत्थं स्यादमृतादधिकं गुणैः ॥४४॥ मृतलोहपरीक्षा। सम्भावितसमुत्थानं नैवाद्याद्विक्रियाभयात् ॥४५॥ एतद्वधपरीक्षार्थमन्धमूषागतं धमेत् ॥ मधुटङ्कणताराज्ययुक्तमेतदयश्चिरम् ॥ ४६॥ तत्र पूर्वमितं तारं यदि तत् सिद्धमेव च ॥ जानीयादधिके तारे लोहं सम्भावितस्थितिम् ॥ ४७ ॥ इति प्रोक्तः समासेन स्थालीपाकविधिक्रमः ॥ विना लोह विधानेन सकला निष्फलाः क्रियाः ॥४८॥ पुटपाकविधानेन लोहमारणम् । अथ तचूर्णितं वन्यकरीषैत्रिफलाम्भसा ॥ प्लुतं गर्ते निवाते त्रिः शरावपुटके पुटेत् ॥ ४९ ॥ तद्गर्त यन्मतं तज्ज्ञैः सर्वतः षोडशाङ्गुलम् ॥ तत्र पञ्चपलात् प्रायो लोहं सप्तपलावधि ॥ ५० ॥ . गर्तमानं प्रशंसन्ति सर्वतो हस्तसंमितम् ॥ द्रावेण लोडितं लोहं यावता भवति द्रवम् ॥ ५१ ॥ द्रवमानं तदेवात्र पुटपाकविधौ मतम् ।। कल्काम्बुखरसकाथभेदेन त्रिविधो द्रवः ॥ ५२ ।। सङ्कीर्तितोत्र पुटने मुनिभिः सुश्रुतादिभिः॥ तत्र कल्कोऽल्पपानीयपिष्टः कल्काच्युतो द्रवः ॥ ५३॥ अतोयात् खरसः काथो द्रव्येण कथितं जलम् ।। , तत्सिद्धं मृदुनि द्रव्ये चतुर्गुणितवारिणा ॥ ५४॥ ... Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144