Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________ आयुर्वेदीयग्रन्थमालायां प्रसिद्धीभूता ग्रन्थाः। रसप्रकाशसुधाकरः-श्रीयशोधरविरचितः, तथा रससंकेर कलिका-कायस्थचामुण्डवैद्यविरचिता, एतद्रन्थद्वयमेकत्र बद्धमेवों लभ्यते / द्वितीयं संस्करणम् , मूल्यं 2 रूप्यको. गदनिग्रहः- श्रीशोढलवैद्यविरचितः / अस्य प्रयोगखण्डात्मव प्रथमो भागः / अस्मिन् खण्डे घृततैलचूर्णगुटिकासवावलेहाख्य षडधिकाराः सन्ति / द्वितीयं संस्करणम् / मूल्यं 2 रूप्यको. गदनिग्रहस्य द्वितीयो भाग:-कायचिकित्सा-शल्य-शालाक्य भूततन्त्र-कौमारभृत्यागदतन्त्र-रसायन-वाजीकरण-पञ्चकर्मविध्याख्य नवखण्डात्मकः / मूल्यै 4 // सप्यकाः / ..... __ आयुर्वेदप्रकाशः–उपाध्यायश्रीमाधवविरचितः / द्विती संस्करणं, मूल्यं 2 रूप्यको / क्षेमकुतूहलं-श्रीक्षेमशर्मविरचितः पाकशास्त्रग्रन्थः / मूल 12 आणकाः। रसरत्नाकरान्तर्गतश्चतुर्थो रसायनखण्ड:-श्रीनित्यनाथसिक विरचितः / मूल्यं 8 आणकाः / राजमार्तण्डः-श्रीभोजमहाराजविरचितः, नाडीपरीक्षारावणकृता, वैद्यमनोरमा-श्रीकालिदासवैद्यविरचिता, तर धाराकल्पः, एतद्वन्थचतुष्टयमेकत्र बद्धमेवोपलभ्यते / द्विती संस्करणम् / मूल्यं 1 // रूप्यकः / रसपद्धतिः- श्रीबिन्दुविरचिता, श्रीमहादेवविरचितटीकय सहिता, तथा लोहसर्वखं-श्रीसुरेश्वरविरचितम् / एतद्वन्थद्वयमेको बद्धमेवोपलभ्यते / मूल्यं 1 // रूप्यकः / प्रापणभृतिस्तु सर्वेषां ग्राहकैरेव देया भवेत् / प्राप्तिस्थानम् वैद्य जादवजी त्रिकमजी आचार्य, होलीचकला, फोर्ट-मुंबई. PROTaarimsANNEL: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 142 143 144