Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 121
________________ लोहसर्वस्वम् । खल्वे विमर्दयेद्गाढं यावनिश्चन्द्रकं भवेत् ॥ ततः कच्छपयत्रस्थं तत्पुटेत् प्रहरद्वयम् ॥ ११० ॥ खाङ्गशीतं समुद्धृत्य पुटेभूगर्तगर्भगम् ॥ .. काञ्जीकशिग्रुसालञ्चीवराजम्बीरवारिणा ॥ १११॥ काश्चनारजयाभेकाचाङ्गेरीस्वरसैः क्रमात् ।। तदेतैरेव सूर्याशौ प्रदद्याद्भावनामपि ॥ ११२ ॥ नोवा सूक्ष्मदलीकृत्य श्वेतार्कपयसा प्लुतम् ॥ सिन्दूरकुनटीताप्यक्षोदैलेपितकाञ्चनम् ॥ ११३ ॥ मारयिखा पुटैगर्तपुटितं पूर्व भेषजैः ॥ तैरेव साधितं प्राग्वत् सिद्धिमायाति शाश्वतीम् ॥११४ ॥ मारितहेमगुणाः । इति च सिद्धमनुद्धतकर्मभि विधिवदेतदुपासितमादरात् ॥ अनलदेहसमुद्भवतोऽनलं - प्रबलवीर्यमहो तनुतेतराम् ॥ ११५ ।। इतिहेमसिद्धिः ॥ ताम्रोत्पत्तिः। शुक्रं यत्कार्तिकेयस्य पतितं धरणीतले ॥ तस्मादेव समुद्भूतं ताम्रमाहुः पुराविदः ॥११६ ॥ श्रेष्टताम्रलक्षणम् । तच्च प्रवरं यत्तनु भङ्गे करवीरकुसुमसङ्काशम् ।। यत्राम्लं च विपकं कथमपि हि न याति कटुभावम् ॥११७॥ श्वसपाटकादिकाकरनिकरसमुद्भूतसकलशुल्वेभ्यः ॥ नेपालदेशजातं प्रवरं तस्याधिकारोत्र ॥ ११८ ॥ १ 'नोवा' इति निपातसमुदायः अथवेत्यर्थे । रस० १० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144