Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
२२
लोहसर्वस्वम् ।
याद्यं लोहम् ॥
यष्टीरजो लोहरजोऽथ धात्रीसमुद्भवं चूर्णमिह प्रवृद्धम् ||
द्विरुत्तरं सप्तदिनानि सम्य
गुडूचिका स्वाङ्गरसेन भाव्यम् ॥ २०९ ॥ ततोऽर्कसन्तापविशोषितं पुनविंचूर्णितं क्षौद्रघृतान्वितं भजन् ॥
निवारयत्येव हि शूलमुल्बणं
हितान्नभोजी परिणामसम्भवम् ॥ २१० ॥
· शम्बूकायसम् ॥
गोमूत्र संशोधित लोह किट्टात् पलं पलं मुख्य रसाञ्जनस्य ॥ पलद्वयं लोहसमुत्थचूर्णाच्छम्बूकजक्षारपलत्रयं च ॥ २११ ॥ कृत्वा सितां सर्वसमानमानां वटी निबद्धा नवमाक्षिकेण ॥ गुल्मानुदावर्तकमामवातं निहन्ति शूलं परिणामजं च ॥ २१२ ॥
कुटजायसम् ॥
लक्ष्मीफलप्रतिविषाम्बुबलासमङ्गापाठेन्द्रबीजघनशाल्मलिधातकीनाम् ॥ चूर्णैः समैः सममयः कुडवं सुसिद्धं हैयङ्गवी कुडवे गुडतुल्यमात्रम् ॥ २१३ ॥ प्रस्थत्रयप्रमितवत्सक वारिपूरे
पक्या त्रिजात कपलान्वितमेतदेव || शीतं युतं च मधुना कुडवोन्मितेन
हन्याच्चिरोत्थमचिरादतिसारमुग्रम् ॥ २१४ ॥
गन्धाभ्रकम् ॥
अथाभ्रकं शोधितगन्धतुल्यं करीषवह्नौ लघुना पुटेन ॥ सिद्धं भजेत्र्यूषणहिङ्गुयुक्तं यथावयोवह्निबल प्रमाणम् ।। २१५ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144