SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ २२ लोहसर्वस्वम् । याद्यं लोहम् ॥ यष्टीरजो लोहरजोऽथ धात्रीसमुद्भवं चूर्णमिह प्रवृद्धम् || द्विरुत्तरं सप्तदिनानि सम्य गुडूचिका स्वाङ्गरसेन भाव्यम् ॥ २०९ ॥ ततोऽर्कसन्तापविशोषितं पुनविंचूर्णितं क्षौद्रघृतान्वितं भजन् ॥ निवारयत्येव हि शूलमुल्बणं हितान्नभोजी परिणामसम्भवम् ॥ २१० ॥ · शम्बूकायसम् ॥ गोमूत्र संशोधित लोह किट्टात् पलं पलं मुख्य रसाञ्जनस्य ॥ पलद्वयं लोहसमुत्थचूर्णाच्छम्बूकजक्षारपलत्रयं च ॥ २११ ॥ कृत्वा सितां सर्वसमानमानां वटी निबद्धा नवमाक्षिकेण ॥ गुल्मानुदावर्तकमामवातं निहन्ति शूलं परिणामजं च ॥ २१२ ॥ कुटजायसम् ॥ लक्ष्मीफलप्रतिविषाम्बुबलासमङ्गापाठेन्द्रबीजघनशाल्मलिधातकीनाम् ॥ चूर्णैः समैः सममयः कुडवं सुसिद्धं हैयङ्गवी कुडवे गुडतुल्यमात्रम् ॥ २१३ ॥ प्रस्थत्रयप्रमितवत्सक वारिपूरे पक्या त्रिजात कपलान्वितमेतदेव || शीतं युतं च मधुना कुडवोन्मितेन हन्याच्चिरोत्थमचिरादतिसारमुग्रम् ॥ २१४ ॥ गन्धाभ्रकम् ॥ अथाभ्रकं शोधितगन्धतुल्यं करीषवह्नौ लघुना पुटेन ॥ सिद्धं भजेत्र्यूषणहिङ्गुयुक्तं यथावयोवह्निबल प्रमाणम् ।। २१५ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy