SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ लोहसर्वस्वम् । तिकाद्यं लोहम् ॥ तिक्तानिशाचन्दनपर्पटाब्दपाठाकणादारुपटोलपत्रम् ॥ त्रायन्तिमूर्वेन्द्रयवान् किरातं विचूर्ण्य सान्द्रं च रजो विदध्यात् ।। एतत्समं लोहरजो विधाय क्षौद्रेण साज्येन भजन हिताशी ॥ जयेज्वरान् धातुगतांविरोत्थान् प्लीहानमनौ मृदुतां च कार्यम्।। त्रिफलायसम् ॥ धात्रीबिभीतकशिवारजसा समेन __ तुल्यं रजो मधुघृताढ्यमयःसमुत्थम् ॥ लीढं जयत्यतिबलं परिणामशूलं मन्दानलखमरुचि पवनं च सामम् ॥ २०५ ॥ पथ्यायसम् ॥ पथ्यारजः सममयोरजसा विपकं गोप्रस्रवे समगुडं विधिवत्प्रयुक्तम् ॥ शूलं निहन्ति परिणामसमुद्भवं तद्भागीरथीजलमिवातिविवृद्धमेनः ॥ २०६॥ __ वचायसम् ॥ वचामयैस्तुल्यमयोमयं रजो विलीढमाज्येन मधूल्बणेन तत् ॥ निहन्ति शूलं परिमाणसम्भवं बलोद्धतं कंसमिवासुरं हरिः ॥२०७॥ कृष्णायसम् ॥ कृष्णाभयाचूर्णमयोरजःसमं सिताघृतक्षौद्रचयेन संयुतम् ॥ लीद्वाऽऽमवातं परिणामसम्भवं शूलं तनोः पीवरतां परां जयेत् ॥ २०८ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034593
Book TitleRaspaddhati Tatha Loh Sarvasvam
Original Sutra AuthorN/A
AuthorBindu Vaidya, Shreesureshwar, Yadav Sharma
PublisherJawaji Trikamji Acharya
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy