Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वस्वम् ।
तिकाद्यं लोहम् ॥ तिक्तानिशाचन्दनपर्पटाब्दपाठाकणादारुपटोलपत्रम् ॥ त्रायन्तिमूर्वेन्द्रयवान् किरातं विचूर्ण्य सान्द्रं च रजो विदध्यात् ।। एतत्समं लोहरजो विधाय क्षौद्रेण साज्येन भजन हिताशी ॥ जयेज्वरान् धातुगतांविरोत्थान् प्लीहानमनौ मृदुतां च कार्यम्।।
त्रिफलायसम् ॥ धात्रीबिभीतकशिवारजसा समेन __ तुल्यं रजो मधुघृताढ्यमयःसमुत्थम् ॥ लीढं जयत्यतिबलं परिणामशूलं मन्दानलखमरुचि पवनं च सामम् ॥ २०५ ॥
पथ्यायसम् ॥ पथ्यारजः सममयोरजसा विपकं
गोप्रस्रवे समगुडं विधिवत्प्रयुक्तम् ॥ शूलं निहन्ति परिणामसमुद्भवं तद्भागीरथीजलमिवातिविवृद्धमेनः ॥ २०६॥
__ वचायसम् ॥ वचामयैस्तुल्यमयोमयं रजो
विलीढमाज्येन मधूल्बणेन तत् ॥ निहन्ति शूलं परिमाणसम्भवं बलोद्धतं कंसमिवासुरं हरिः ॥२०७॥
कृष्णायसम् ॥ कृष्णाभयाचूर्णमयोरजःसमं
सिताघृतक्षौद्रचयेन संयुतम् ॥ लीद्वाऽऽमवातं परिणामसम्भवं
शूलं तनोः पीवरतां परां जयेत् ॥ २०८ ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144