Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya

View full book text
Previous | Next

Page 126
________________ १६ लोहसर्वस्वम् । एवं दिनैकान्तरितस्य वृद्धिः कार्याऽथ गुञ्जाद्वितयेन तावत् ॥ यावच्च ता विंशतिरक्तिकाः स्युस्तदर्धमासान्नहि वृद्धिरिष्टा ॥ भजनितीदं शृततोयपायी जीर्णोषधो वह्निबलं विदित्वा ॥ भजेत शाल्योदनमाज्य सिद्धं सव्यञ्जनं क्षीरघृतप्रधानम् ॥ १५७ सद्व्यञ्जनार्थं मुनयः समृचिरे मांसेषु शस्तांश्च मृगान् विहङ्गान् ॥ ग्रामोद्भवान् जाङ्गलदेशसम्भवान् छागैणकान् तित्तिरलावकादीन् ॥ मत्स्येषु भूरीकवलाङ्गमद्गुरान् सकृष्णमत्स्यान् सकलांच रोहितान् ॥ १५८ ॥ शाकेषु वार्ताकपटोलवास्तुकान भीरुवेत्राङ्कुर कासमर्दकान् ॥ पाके रसोऽम्लः किल दाडिमानां सुपकधात्रीफलजच शस्तः ॥ हिङ्गुषणं सैन्धवविश्वजीरधान्यं हरिद्राऽप्यथ वैसवारे || फलेषु राजादननालिकेरदाडिम्बशृङ्गाटकतालजम्भाः ॥ १६० ॥ द्राक्षाप्रियालान् वकुलान् सुपकान् मिष्टांस्तु खर्जूरकतिन्दुकांश्च ॥ विवर्जयेत् क्रोधमनोभितापहुताशशीतातपवातसेवाम् || १६१ ॥ चिन्तां निशाजागरमहि निद्रां वाग्विस्तरं वेगविधारणं च ॥ यामादवायूर्ध्वमपि त्रियामात्सम्भोजनं भोजनपर्ययं च १६२ उद्वर्तनस्नानविमर्दनानि स्त्रियं भयं दुःशयनासनानि ॥ इत्येवमुक्तक्रिया दिने दिने रसायनं सर्वरसायनोत्तमम् १६३ त्रिसप्तकं यावदतन्द्रितोऽथवा भजेत्ततस्तद्विगुणं चतुर्गुणम् ॥ लिह्याद्विडङ्गस्य रजोsx कि प्रशान्तयेऽगस्त्यरसार्धमन्तरा ॥ एतत्क्रियातो द्विगुणोत्तरक्रिया समा प्रधानक्रिययैव कीर्त्यते ॥ विधिसेवितलोहगुणाः । इति वरपरिपाटीसेवितं हन्ति शूलज्वरजठरगदार्शोरक्तपित्तातिसारान् ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144