Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वस्वम् ।
अम्लकाञ्जिकसम्पिष्टैस्तल्लोहं सान्द्रलेपितम् ॥ चतुष्टयेष्टकाकोष्ठे खदिराङ्गारपूरिते ॥ ३१ ॥ विन्यस्य ध्मापयेद्यवाचिरं भवाद्वयानिलैः ॥ ततस्तद्रवतां यातं स्थितं मध्येष्टकावटे || ३२ ॥ लोहाङ्कुशेन त्रिफलाकाथे तप्तं विनिक्षिपेत् ॥ शिलाहिङ्गुलमाक्षीकैः सर्वैरेकैकशो द्विशः ॥ ३३ ॥ जम्बीरद्रवनिष्पिष्टैः सैन्धवेन समायुतैः ॥ आलेप्यमयसः पत्रं त्रिफलापिण्डमध्यगम् ॥ ३४ ॥ विद्रुतं पूर्ववद्धीमान् त्रिफलाम्भसि निक्षिपेत् ।। एवं हि म्रियते लोहं सर्वमेव न संशयः ॥ ३५ ॥ अथवा सैन्धवोपेतैर्जम्बीरद्रव पेषितैः ॥ पूर्ववत्रिभिरेवैतैर्मिंश्रितं तत्सुंरेतितम् ॥ ३६ ॥ मारयेत् पुटपाकेन भूयसा गोमयाग्निना ॥ अथवा शोधितं लोहं रेतितं काञ्जिकाम्भसा ॥ ३७ ॥ तं सूर्याशुतापेन मारयेत्कतिचिद्दिनैः ॥ अथवा रेतितं लोहं घटस्थे त्रिफलाम्भसि ॥ ३८ ॥ क्षिप्तमागारगर्भस्थं वर्षेण सुमृतं भवेत् ॥ अथापनीय किट्टादि तदयस्त्रिफलाजलात् ॥ ३९ ॥ उद्धृत्य लोहदण्डेन लोहपट्टे विचूर्णयेत् ॥ ततोऽस्मिन् सान्द्रतां नीते गालिते सूक्ष्मवाससि ॥ ४० ॥ स्थालीपाकं यथा कुर्यात्तथा विधिरिहोच्यते ॥ ताप्यमश्मभिदः पिण्डे शृतं कोलस्य वारिणि ॥ ४१ ॥ विचूर्ण्य षोडशांशेन लोहपट्टे विचूर्णयेत् ॥ ततोऽस्मिन्माक्षिकोन्मानं हिङ्गुलत्रिफलाजलम् ॥ ४२ ॥
१ सुरेतितं सुचूर्णितम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144