Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
लोहसर्वखम् ।
लोहोत्पत्तिः। पुरा लोमिलदैत्यानां निहतानां सुरैयुधि ॥९॥ उत्पन्नानि शरीरेभ्यो लोहानि विविधानि च ॥
लोहमेदानां लक्षणानि गुणाश्च ।। तत्र मस्तकजातानि शीतवीर्याणि तानि च ॥ १० ॥ घनदीर्घाङ्गयुक्तानि सिद्धानि सुरभीणि च ॥ वारिदस्निग्धगम्भीरखराणि मधुराणि च ॥ ११ ॥ पित्तव्याधिहराण्याहुरमूनि सकलान्यपि ॥
(अत्रान्तरा ग्रन्थपातः ) . लोहं सारायं हन्याद्रहणीमतिसारकम् ॥ १२ ॥ औडूं सार्वाङ्गिकं वातं शूलं च परिणामजम् ॥ छर्यतीसारपित्तानि ग्रहणी च नियच्छति ॥ १३ ॥ वन्ध्याया गर्भदं बल्यं क्षयहद्धातुवर्धनम् ॥ रसायनप्रयोगेषु शस्यते च कलिङ्गजम् ॥ १४ ॥ चरं छदि क्षयं रक्तपित्तं भद्राह्वयं जयेत् ॥ स्रसनं दीपनं गात्रभेदनं कफवातजित् ॥ १५ ॥ ग्रहण्यर्चाविकारनं लोहं वज्राभिधं मतम् ॥ शोथार्शःश्वासकासांश्च प्रमेहान् विषमज्वरान् ॥१६॥ गुल्मांश्च पाण्डुरोगांश्च पाण्डिलोहो नियच्छति ॥ कान्तजं जयति प्लीहमम्लपित्तं शिरोरुजम् ॥१७॥ गुल्मोदराश्मरीशूलमामवातं भगन्दरम् ॥ नीरवं कामलाशोथकुष्ठक्षयहरं मतम् ॥१८॥
ओजः पुष्टिं बलं यं दत्ते जनयते सुतान् । सर्वान् विजयते रोगान् कान्तलोहं न संशयः ॥ १९ ॥ यल्लोहं यद्गुणं दृष्टं तकिट्टमपि तद्गुणम् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144