Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ।
महाज्वराङ्कुशमाहसूतेन्द्रामृतगन्धकात्समलवाद्धत्तूरबीजं पुनस्तुल्यं तैः सकलैः समं त्रिकटुकं स्तोमं सद्भावितम् ॥१७०॥ जम्बीरास्थिरसैर्विमर्थ विहितं प्राग्वनिपीयाकद्रावैः शार्करिलैनवज्वरसणिं सर्वज्वरान्मुच्यते । टी०-पारदः, विषं, गन्धकः, एतान् समभागान् ; तैस्तुल्यं धत्तूरबीजं, षड्भागं व्योषं, एतज्जम्बीरबीजरसैरेकवारं विभावितं, गुञ्जाद्वयमितमाईकरसेन सशर्करेण पीत्वा सर्वज्वरान्मुक्तो भवति । अयं नवज्वरमृणिः नवज्वराङ्कुशो ज्ञेयः ॥१७० ॥
अथ सूतेशमाहसूताभ्रायसभूतिगन्धगरलम्लेच्छात्सवैक्रान्तकात्रिनिर्मार्कवशिवह्निसरलातकाकाम्भाप्लुतात् ॥ १७१ ॥ श्लक्ष्णीकृत्य विलिप्य भाण्डकुहरे प्रामानहालाहलो निर्यमविधूपितो रसवरो निष्काश्य निर्मापितः । सूतेशः सुरसारसेन रसितो गुञ्जाद्वयीतोलितो हन्यादष्टविधाज्वरांश्च विषमाञ्छीतोष्णसाधारणान्॥१७२॥ टी०-पारदः, अभ्रक, लोहभस्म, गन्धकः, विषं, म्लेच्छं ताम्रभस्म, वैक्रान्तभस्म, समभागानेतान् ; भृङ्गराजः, शोभाञ्जनः, चित्रकः, सरला त्रिवृत् , आतङ्कः कुष्टं, आर्द्र शृङ्गबेरं, एतद्रसैः त्रिवारं भावितान् । एतान् श्लक्ष्णीकृत्य कोमलीकृत्य, भाण्डमध्ये लेपयित्वा, एकौषधसमभागविषान् , निर्यनिर्गच्छद्यः धूमः तेन धूपितान् एतान् , भाण्डान्निष्काश्य रचितः सूतेशो नाम भवति । स गुजाद्वयमितः, तुलसीरसेन भक्षितः, वातादिजाञ्छीतोष्णसाधारणाध्वरान् हन्यात् ॥ १७१ ॥ १७२ ॥ एकसूतेश्वररसमाहसूतात्पादिकमभ्रगन्धकुनटीलोहाहितानं पृथक् तापीजत्रपुणी च भावितमिदं निर्मातुलान्या रसैः । कृष्णान्मातुलतोऽपि तत्किल मृदो मूषान्तराले पचेदन्ते पारदमानदारवयुतं तत्सप्तधा भावयेत् ॥ १७३ ॥ मत्स्याक्षीत्रिकटुवैरपि तथा ताभ्यां ततो धूपितं प्रामानेन विषेण सिद्धमहिमा स्यादेकसूतेश्वरः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144