Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः।
टी०-हरीतकी, पारदः, ताम्रभस्म, गन्धकः, चपला पिप्पली, कटुकी, श्यामा, जेपालबीजं, त्रिकटु, वरास्थि विषतिन्दुबीजं, एतत्सर्वं स्नुहीक्षीरेण भावयित्वा कृतो रसः, मधुना रक्तिकातुल्यः पीतः, सद्यो नवज्वरं हन्ति । सुवर्णं यथा विषं हन्ति तथा रसोऽयम् ॥ १६६ ॥इदानीं पूर्वोक्तानां प्रभावात्सकलरोगघ्नत्वं वदति ।एते यद्यपि नूतनज्वरहरा ह्येवोपदिष्टा मया शस्यन्ते न चिरन्तनेष्वपि कथङ्कारं ज्वरेष्वाशिताः॥१६७॥ किन्तु स्वच्छतया विचार्य चतुरैर्मात्रानुपानैर्यथान्यायस्थैरथ ते स्वयुक्तिरचितैर्देया ज्वरिभ्यो नरैः । नासाध्येषु न सन्निपातिषु न वा वृद्धेषु वालेषु न प्रक्षीणेषु न गर्भिणीषु विषयासक्तातिसारिष्वपि ॥१६८ ॥ नातिक्षीणकृशेषु पेलवतनुस्खागन्तुकातङ्किषु प्रायश्चैष निषेधवाक्यनिवहः सौम्येषु योगेषु न । टी०-एते पूर्वोक्ता वक्ष्यमाणाश्च यद्यपि नवज्वरघ्ना एव उक्ताः, तथापि जीर्णज्वरेषु भक्षिताः न शस्यन्ते इति न; अपिपदादुदरादिष्वपि । परंतु स्वबुड्या विचार्य पण्डितैनरैर्यथोक्तैः स्वबुद्धिकल्पितैर्वा मात्रानुपानैः, एते रसादयः ज्वरपदादन्येष्वपि । तेष्वयं विशेष इत्याह-नेत्यादि । एष निषेधवाक्यदण्डः सौम्ययोगेषु विषादिरहितेषु नास्ति, ते रसा असाध्यादिषु देया इति भावः ॥ १६७ ॥ १६८ ॥
अथ स्वच्छन्दगोलाख्यं रसमाहपथ्यात्र्यूषणवह्रिमन्थसुरसाः शृङ्गी विषं टङ्कणं गन्धं तालकमाक्षिकायसरजः सूतो द्रवन्तीफलम् ॥१६९॥ निर्गुण्डीस्वरसेन भावितमिदं स्वच्छन्दगोलाभिधं
गुञ्जायुग्ममितं निहन्ति निखिलं शीतोष्णपूर्व ज्वरम् । टी०- हरीतकी, त्रिकटुकं, वह्निमन्थस्तर्कारीबीजं, निर्गुण्डीबीजं, शृङ्गी कर्कटशृङ्गी, विषं वत्सनाभं, टङ्कणक्षारः, गन्धकः, हरितालकः, वर्णमाक्षिकः, लोहभस्म, पारदः, जेपालः, एतनिर्गुण्डीस्वरसभावितं त्रिवार, स्वच्छन्दगोलाख्यं रसं जानीयात्। तद्गाद्वयमितं शीतादिपूर्वज्वरं निहन्ति, अग्निमान्द्यादीनपि हन्ति ॥१६९॥१ 'नातिस्थूलकृशेषु' इति पा० ।
रस० ८
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144