Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
९०
रसपद्धतिः ।
रसेन मत्स्यपित्तेन वा भावितः, ज्वरारिनामा रसो भवति; आर्द्रकरसेन उष्णपूर्वकं नवज्वरं हन्यात्, जीर्णज्वरे पिप्पलीमधुभ्यां सह देयः ॥ १८४ ॥ अथ शीतज्वरारिमाह
कम्बुः फेनमहेः शिला सरसकं माक्षीकमेकांशकं शुल्वं सोमलमक्षिभागमखिलं त्रिः कारवल्लीरसैः । आर्द्रीकृत्य कृतः सुकृष्णलमितः शीतज्वरारिः सितामिश्रो हन्ति सुदुग्धभक्तकभुजस्तूष्णान् सशीतज्वरान् १८५ टी० – शङ्खः, अहिफेनं, मनःशिला, रसकः कलखापरी, माक्षीकं सुवर्णमाक्षीकं, प्रत्येकमेकभागं, शुल्बं ताम्र, सोमलं, अक्षिभागं द्विभागं; कारवलीरसैर्भावयिला, गुआ मात्रा वटी कार्या, अयं सितया सह शीतोष्णपूर्वका उवरान् सचातुर्थिकानपि नाशयति ॥ १८५ ॥
अथ ज्वररिपुमाह
रसस्यैकं भागं दरदझषपित्तामृतवलीन् द्विभागान् सौभाग्यं त्रिरथ मरिचं वेदतुलितम् । विमर्धाद्रावैज्र्वरमुररिपुश्चेद्विरचितः किमन्यैरेकद्वित्रिचतुरहजातज्वररिपुः ॥
जडियाद्रावैः ससितजरणाम्भोभिरपरैतिसृत्यां युक्तः सुरसदलवार्भिः समरिचैः ।। १८६ ॥ टी० -- मत्स्य पित्तं शुष्कम् । वेदतुलितं चतुर्भागं, अन्यै रसैः, जडिन्नि शैत्ये, तुलसीखरसैर्देयः ॥ १८६॥
अथ चातुर्थिभाङ्कुशमाह -
रसं गन्धकं निर्विपा वत्सनाभं द्वयं तुत्थतो गौरिपाषाणतालम् । विमर्द्यापि गोलीकृतोऽयं रसेन्द्रो महापूर्विकाया बलाया रसेन रसैर्धर्तकस्यापि शीताङ्कुशोऽयं सखण्डस्तु चातुर्थिकेभाङ्कुशोऽयम् रसं गन्धकं निर्विषा तुत्थयुग्मं शिलातालकं नागपाषाणयुक्तम् ॥ शितिवर्णभङ्गा सहादेवनीरैः कलायप्रमाणस्तथैवायमुक्तः । शुद्धं खर्परमष्टभागममलं स्वर्ण च मुक्ताफलं हिङ्गलं मरिचं विवर्धितमिदं हैयङ्गवीनेन च ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144