Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः । घ्रातं यच्च नसा नरेण कुरुते यत्संख्यया संख्यया तावन्त्येव विरेकमद्भुतकरं नृणां विबन्धापहम् ॥ १८१ ॥ टी०-गन्धकः पतिलवो दशभागः, पारदो दशभागः, टङ्कणो दशभागः, श्वेताकोल्लबीजं दन्तीबीजं विंशतिभागं प्रत्येकम् । विरेकः उभयमार्गेण; कण्ठे लिप्तं वान्तिकरं, नाभौ लिप्तं विरेकजनकम् । नासिकया यावद्वारमाघ्रातं तैलं तावद्वार विरेकजनकं; अत एवाद्भुतम् । इदं च प्रसङ्गत उक्तम् ॥१८०॥१८१॥ .. अथ कालानलरसमाह
सूतं वङ्गमपकमेव कनकाबीजं च नागं समं वखध करहाटमर्कमपि तत्संख्यं तथैवामृतम् । वस्त्रंशं गरलं च शुल्बमथवा संमर्दयेदेकतो निर्गुण्डीसलिलेन तत्खलु रसः स्यानाम कालानलः॥१८२॥ पीतो जीरकवारिणाऽयमखिलान्मुद्गप्रमाणो ज्वरान्सद्यो हन्ति, टी०-पारदः, वङ्गभस्म, अपक्कधत्तूरबीजं, नागभस्म, समं टङ्कटङ्कपरिमितं, करहाटः आकारकरभः, अर्क ताम्रभस्म, वस्वध भागचतुष्टयं प्रत्येकं, विषं भागचतुष्टयं अथवा वस्वंशं अष्टभागं निर्गुण्डीरसेन त्रिर्भावयेत् , जीरकवारिणा पीतं सर्वान्रोगान् कालानलाख्यो मुद्नमात्रः हन्ति ॥ १८२ ॥
तथैव निर्विषविषश्रेष्ठात्रितीक्ष्णेश्वरैः । वैगन्धालकटङ्कणाजयफलैर्भृङ्गाम्भसा वासितैः सिद्धोऽश्वानलनामको विजयते विश्वाजलेन ज्वरान् ॥१८३॥ टी०–एवमेव निर्विषा निर्विषी, श्रेष्ठा त्रिफला, त्रितीक्ष्णं व्योष, ईश्वरः पारदः, वैगन्धः गन्धकः, अलकः हरितालः, टङ्कणं, अजयफलं जेपालबीजं, भृङ्गराजरसेन भाक्तिमाईकरसेन च घोडाचोलीति ख्यातः ॥ १८३ ॥ हिङ्गलोद्भवताम्रगन्धगगनम्लेच्छान् क्रमाद्वर्धितान् कारव्याः स्वरसेन मीनजनुषा पित्तेन वा सप्तशः। आप्लाव्याऽऽरचितो ज्वरानतिचिरादुष्णज्वरं नूतनं हन्यादाकवारिणा सचपलाक्षौद्रो द्विवल्लः परम् ॥१८४ ।। टी०-गगनमभ्रक, म्लेच्छं हिड्डुलः, वर्धितानेकस्मादेकं द्विगुणितं, कारवी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144