Book Title: Raspaddhati Tatha Loh Sarvasvam
Author(s): Bindu Vaidya, Shreesureshwar, Yadav Sharma
Publisher: Jawaji Trikamji Acharya
View full book text ________________
रसपद्धतिः ः ।
"
चन्द्रकान्तस्तथाऽत्रैव राजावर्तश्च सप्तमः । गहडोद्वारकश्चैव ज्ञातव्या मणयो ह्यमी ' इति रत्नभस्मादिनिरूपणम् ।
७६
अथ विषलक्षणम् । रसरत्नसमुच्चये - " घनं रूक्षं च कठिनं भिन्नाञ्जनसमप्रभम् । कन्दाकारं समाख्यातं कालकूटं महाविषम् ॥ मयूराभं मयूराख्यं, बिन्दुमद्विन्दुकं स्मृतम् । चित्रमुत्पलकन्दाभं सक्तुकं सक्तुवद्भवेत् ॥ वालुकं वालुकाकारं, वत्सनाभं तु पाण्डुरम् । शङ्खवर्णं शङ्खकं स्याच्छुभ्रवर्णं सुमङ्गलम् ॥ घनं रूक्षं च निबिडं शृङ्गाकारं च शृङ्गकम् । मर्कटं कपिवर्णाभं, कर्दमं कर्दमप्रभम् ॥ मुस्तकं मुस्तकाकारं, सितं पीतं च कर्दमम् । पुष्करं पुष्कराकारं, शिखी शिखिशिखाप्रभम् । हारिद्रकं हरिद्राभं, हरितं हरितं स्मृतम् । चक्राकारं भवेच्चक्रं, नीलवर्णं हलाहलम् ॥ श्वेतं रसे रक्तबिम्बं भक्षणे व्याघिनाशनम् । पीतं विषं तथा कृष्णं संदष्टे विषमुच्यते " इति विषलक्षणम् ॥ १२९-१३२॥
तीक्ष्णैरम्ल विदाहिकोष्णलवणैः क्रोधैव संदूषितं पित्तं रक्तमुदीरयेदिह बुधैस्तद्रक्तपित्तं स्मृतम् । ऊर्ध्वाधो वदनाद्गुदाच्च मिलितं निर्याति यच्छ्रेष्मणा संसृष्टं मरुताऽपि चन्द्रयुतं कृष्णं न साध्यं वदेत् ॥१३३॥ ऊर्ध्वं यद्बलिनो नवं न कलुषं दोषैक संश्लेषितं निर्वेगं खलु रक्तपित्तमणुशो नोपद्रुतं साधयेत् । काले चोर्ध्वगतं विरेकशमनैस्तिक्तः कषायैः पुनर्याप्यं दोषयुगेन मिश्रितमधोभागेन यत्संवहेत् ॥ १३४ ॥ तस्मिन्वान्तिशमौ तु मृष्टमधुरं सर्व हितं तर्पणं पेयाद्यं शुभलाजमिक्षुजरसं सर्वत्र संसर्जनम् । ज्ञात्वा कालबलावलं त्वनुबलं दोषस्य दृष्यस्य च क्षैण्यं सर्वविकारशातनविधौ ज्ञेयं सुधीभिः पुनः ।। १३५ ।।
दद्यादत्र वसन्तराज युगलं पञ्चामृतां पर्पटीं गन्धस्यापि रसायनं मधुसितायुक्तं वसन्ताभिधम् । वासाकल्ककषायपाकगुटिकासर्पिः कणामोदकं लावैणादिरसांश्च शीतमधुरान्मन्थान्भिषक् पाययेत् ॥ १३६ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144